________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवप्रतिष्ठातत्त्वम् ।
उपचारान्तरान्तरे' । इति । राघवभट्टष्टतम् । 'सर्वोपचारवस्तूनामभावे भावनैव हि । निर्मलेनोदकेनाथ पूर्णतेत्याह नारद:' । नारसिंहे 'पञ्चगव्येन देवेशं यः स्नापयति भक्तितः । ब्रह्मकूर्च विधानेन विष्णुलोके महीयते' । ब्रह्मकूर्चविधानेन कुशोदकयुक्तेन । ब्रह्मपुराणे । 'देवानां प्रतिमा यत्र घृताभ्यक्तक्षमा भवेत् । पलानि तस्यै देयानि श्रद्धया पञ्चविंशतिम् । अष्टोत्तरशतं स्नाने पलं देयञ्च सर्वदा । यवगोधूमजैश्वरुडत्योष्ण वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमानयात् । पादपीठतु यो दद्यात् विल्वपत्रैर्निघर्षयेत् । उष्णाम्बना च प्रक्षाल्य सर्वपापैः प्रमुच्यते' देवीपुराणम्। 'होमोग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते । कात्यायन: 'आज्यद्रव्यसनादेशे जुहोतिषु विधीयते' | कालिकापुराणं 'यहीयते च देवेभ्यो गन्ध पुष्पादिकं तथा । श्रध्यं पात्रस्थितैस्तोयैरभिषिच तदुत्रुजेत्' । नरसिंहपुराणम्। 'खाने वस्त्रे च नैवेद्य दद्यादाचमनौयकम् । अत्र नौराजनविधिः पूजारत्नाकरे देवीपुखम्। 'भक्त्या पिष्टप्रदीपाद्यैश्वताखत्यादिपल्लवैः । श्रष धीभिव मेध्याभिः सर्ववीजैर्यवादिभिः । नवम्यां पर्वकालेषु यात्राकाले विशेषतः । यः कुर्याच्छइया वौर देव्या नौराजनं नरः । शङ्खभेय्र्यादिनिनदैर्जयशब्देश्य पुष्कलैः । यावतो दिवसान् वोर देव्या नौराजनं कृतम् । तावद्दर्षसहस्राणि स्वर्गलोके महीयते । यस्तु कुर्य्यात् प्रदीपेन सूर्यलोकं स गच्छति' । पर्वकाले उत्सवकाले । देव्या इति स्वौत्व मविवक्षितम् !
अथ प्रतिष्ठितसूत्त कदाचित् पूजाभावे महाकपिलपञ्चएकाहपूजाविहता कुय्यादिगुणमर्चनम्। तिराले
रात्रम् ।
For Private and Personal Use Only
५११