________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१२
देवप्रतिष्ठातत्त्वम् ।
तु महापूजा संप्रोक्षणमतः परम्। मासादूई मनेकाहं पूजा चेद् हन्यते यदि। प्रतिष्ठेवोच्यते कैश्चित् कैश्चित् संप्रोक्षणक्रमः। संप्रोक्षणक्रमः 'संप्रोक्षणन्तु देवस्य देवस्यत्वेति पूर्ववत् । गवां रसैश्च संम्राप्य दर्भतोयैर्विशोध्य च। प्रोक्षयेत् प्रोक्षणोतोयैमूलेनाष्टोत्तरं शतम्। सपुष्प सकुशं पाणिं न्यसेहे वस्त्र मस्तके। पञ्चवारं जपेन्मूलमष्टोत्तरं शतं तथा। ततो मूलेन मूद्धादि पीठान्तं संस्पृशेत्' इति। 'तत्त्वन्यासं लिपिन्यास मन्वन्यासच विन्यसेत्। प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमाचरेत्। पूजाञ्च महती कुयात् स्वतन्त्रोतां यथाविधि । यागहोनादिषु प्रायःसंक्षेपेण विधिः स्मृतः'।
अथास्पृश्य स्पर्शने तु बौधायन: 'द्रव्यवत् रुतशौचानां देवानिां भूयः प्रतिष्ठापनमिति'। देवताचा देवताप्रतिमा। तासा. मस्पृश्यस्पृष्टानां प्रक्रतिद्रव्यस्य स्पर्शानां प्रकतिट्रव्यस्य तामादेयथेष्टं शौचं कृत्वा पुनः प्रतिष्ठापनात् पूज्य त्वमित्यर्थः । इति रत्नाकरा: आदिपुराणे। खण्डिते स्फुटिते दग्धे चष्टे स्थानविवर्जिते । यागहीने पशस्पृष्टे पतिते टुष्टभूमिषु। अन्यमन्त्राचिंते चैव पतितस्यर्शदूषिते। दशस्खेतेषु . नो चक्रः सन्त्रिधानं दिवौकसः। इति सर्वगतो विष्णुः परिभाषाञ्चकारह । अन्यत्र वृद्धिथाडहोमौ तु आवश्य को। यथाशक्तीत्यभिधानात् इति कश्चित् यथा चाल्पधनानां यदि यज्ञं विनाऽपि पूजनमाह विष्णुधर्मोत्तरे प्रथम कागड़म्। पूजाकर्म वहि. वंद्यां श्रद्धया भृगुनन्दन। न त्वल्पदक्षिणेयत्यजेतेह कदा. इन। विष्णुदेवनिकायस्थं यथा थाइमरिन्दम। तपसा पूजयेनित्यं यस्मादल्यधनो नरः। यद्येकाहे वास्तुयागरहोत्सौं तदा तन्वेण वृद्धिथाई कुर्य्यात् तथा एकस्मिन् नाग्नौ होमदयं विधेयम् एकाम्नौ अनेकहोमकरणे
For Private and Personal Use Only