SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ললামীন। ३१६ परिसमूहनादिकमाह गोभिलः । 'गणेष्वेकं परिसमूहनमिधावर्हिः पर्युक्षणमाज्यभागाविति' पूजादिकं प्रत्ये कमेव । इति श्रीरघुनन्द नभट्टाचार्यविरचितं देवप्रतिष्ठानत्वं समाप्तम्। जलाशयोत्सर्गतत्त्वम् । प्रणम्य कमलाकान्तं निबन्धानवलोक्य च। जलाशयोमर्गतत्त्वं पनि श्रीरघुनन्दनः । अथ जलाशयाः। ते च खननसाध्यासत्वारः । कूपवापी. पुष्करिणीतड़ागरूपाः। तथाच मत्स्यपुराणम। एवमेव पुराणेषु तड़ागविधिरुच्यते। कूपवापोतड़ागेषु तथा पुष्करिणीषु च। कूपोऽहारको गर्तविशेषः वसोपानकोऽयं वापोति हैतनिर्णयः वस्तुतो लक्षणं वक्ष्यते। पुष्करिणीतड़ागावाह वशिष्ठसंहितायां 'चतुर्विशाङ्गलो हस्तो धनुस्तचतुरुत्तरः। शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता। एतत् पञ्चगुण: प्रोतस्तडाग पति निसयः'। धनुस्तचतुष्टयं चतुरुत्तरतचतुर्गणो हस्तो यस्तधनुः। तथाच विष्णुधर्मोत्तरे प्रथमकाण्डम्। 'हादशाङ्गलिकः शङ्कस्तहयञ्च शयः स्मृतः। तच्चतुष्क धनुः प्रोक्तं क्रोशो धनः महसकः'। कापिले। 'चतुर्विंशाङ्गलो हस्तश्चतुर्भिश्च करैर्धनुः'। शयो हस्तस्ते न खातचतुर्दिक्षु विंशतिहस्तान्य नतायां चतुःशतहस्तान्यूनान्तरत्वेन पुष्करिणी। चतुर्दिक्षु पञ्चचत्वारिंभस्तान्यूनतायां सहस्रहितय हस्तान्यूनान्तरत्वेन तड़ागः । एतत्तु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy