________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शङ्कितत्त्वम् ।
२७३
यत्र मृत्युजन्मनोः अत्र साग्नीनामेव दशाहाशौच प्रतीयते । स्नानाचमनाभ्यासादेकाहाद्युत्तरमग्निहोत्रार्हता च । श्रन्यथा निरग्निसाग्निविषयत्वेन वाक्यभेदागौरवं स्यात् । संवर्त्तः 'होमच तत्र कर्त्तव्यः शुष्कान्नेनैव वा फलैः । पञ्चयज्ञविधानञ्च न कुर्य्यान्मृत्युजन्मनोः । दशाहात् तु परं सम्यग्वि प्रोऽधीयत धर्मवित्' । अतएव येषामशौचाभ्यन्तरे होमस्तेषामेव दशाहोत्तरं पञ्चयज्ञादि प्रतीयते । गोतमः । 'श्रुत्वा चोई' दशम्याः पक्षिणीम्' इति अस्य चतुरहपञ्चाहाशौचिसगुणविषयकतया तैरेव व्यवस्थापितत्वेन दशम्या ऊई मित्यनुपपत्त ेः । 'आशच्यं दशरात्रन्तु सर्वत्राप्यपरे विदु:' इति देवलवचनेन सगुणविषयकत्वान्न क्षत्रियादौनां सर्वाशौचनिवृत्तिः । ' चक्रे द्वादशिकं श्राद्धं त्रयोदशिकमेव च' । इति वच्यमाणवचनेन रामादिविवाहप्रस्तावे । त्रौनग्नींस्तं परिक्रम्य ता उदुहु बंधूः पृथगित्यादिकाण्डीत माग्नित्वेन सगुणस्य भरतस्य द्वादशाधिकादि श्राद्धकर्त्तत्वप्रतीतेः । शूद्रस्यापि सेवकान्तराभावे ब्राह्मणसेवार्थमेव दशाहोत्तरं शुद्धिः । 'मासेनैव तु शुद्धिः स्यात् सूतके मृतकेऽथवा' इत्यङ्गिरो वचने एवकारश्रुतेः सर्वाशोचनिवृत्तिस्तु मासेनैव तस्मात् सगुणानां तत्तत्कर्मण्ये वा शौचसङ्कोच सर्वाशौचनिवृत्तिस्तु दशाहाद्यूई मिति हारलतामिताचरारत्नाकरायुक्त साधीयः । वस्तुतस्तु हेमाद्रिपराशरष्टतादित्यपुराणेन वृत्तादिनिमित्तशौचसङ्कोचश्च कलौ निरस्तः । ' कन्यानामसवर्णानां विवाहश्च द्विजातिभिः' । तथा 'वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा । प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् । संसर्गदोषः पापे मधुपर्के पशोबंधः । दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः । शूद्रेषु दासगोपालकुलमित्राईसौरिणाम् । भोज्यान्रता गृहस्थस्य तीर्थसेवाति
For Private and Personal Use Only