SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ शुचितश्वम् । । दूरतः' तथा 'ब्राह्मणादिषु शूद्रस्य पक्तादिक्रियापि च । वृहादिमरणन्तथा' इत्यादीन्यभिधाय भृग्वग्निमरणचैव * एतानि लोकगुप्त्यर्थं कलेरादी महात्मभिः । निवर्त्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः । एवञ्चात्र कलावयवर्षाविवाहनिषेधात् सर्ववर्णसत्रिपाताशौचं नाभिहितम् । पचिणी तु हर्दय सहिता रात्रिदेव 'हावावेकराविच पक्षिणीत्यभिधीयते । इति भट्टनारायणधृतवचनात् । पचतुल्यौ तु दिवसौ पार्श्वयोस्तु इति पक्षिगौरानिरिति सरलापि यत्र ratna पूर्वदिनमादाय पक्षिणौव्यवहारः । ' रात्रावेव समुत्पत्रे मृते रजसि सूतके। पूर्वमेव दिनं ग्राह्यं यावत्रैवोदितो रविः' इति वाचस्पतिमिश्रधृतपराशरवचनात् । एतेन दिनदयसहिता रात्रिः रात्रिद्दयसहितञ्च दिनमविशेषात् पक्षिणौति निरस्तं दिनविशिष्यत्वे स्त्रीलिङ्गानुपपत्तिः स्यात् । । अथ विदेशस्थाशौचम् । गोतमः । 'श्रुत्वा चोई दशम्याच पक्षिणीम्' इति । 'प्रतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्' । इत्यादौ वखजात्युक्तपूर्णाशौच्चानन्तरमेवातिकान्ताशौच प्रतीयते न तु बालादिखण्डाशौचानन्तरं 'बाले देशान्तरस्थे तु पृथक्पिण्डे च संस्थिते । सवासा जलमाप्नुत्य सद्य एव विशुद्धप्रति' इति मनुवचनात् श्रतएव शङ्खेन 'मरणादेव कत्र्त्तव्यं संयोगो यस्य नाग्निना । दाहादूई मशौच स्याद यस्य वैतानिको विधिः' इत्यतो विशेषवचनाभावे मरणकालाबध्यशौच सामान्यत उक्तम् अन्यथा पूर्णाशौचशेषदिने तन्मरणश्रवणे ज्ञातीनामेकाह: दौहित्रादीनां वाहादिरिति वैषम्य ं स्यात् । तथाच मिताचरायां व्याघ्रपाद: 'तु वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु विषमं तमिबातिकालजम्' । वयसि उपनयनकालात् पूर्वस्मिन् काले 1 For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy