________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्षितत्वम्।
२७५ सर्वेषां वर्णानां विरानाशौच तुल्य मिति दाक्षिणात्यदेशव्यव. स्थितम्। अन्यदेशे तु कूर्मपुराणादिना तत्तत्काले तत्तहर्णामामशौचविशेष उक्तः। तथाच मरौचिः 'येषु स्थानेषु यच्छौच धर्माचारश्च यादृशः। तत्र तत्रावमन्येत धर्मस्त त्रैव तादृशः'। विदेशगतानान्तु पित्राद्याचार एव येनास्य पितरौ याता येन याता पितामहाः। तेन यायात् सतां मार्ग तेन गच्छन्न दुथति'। इति मनुवचनात्। अतिक्रान्ते यत् त्रिरात्रं तदपि तुल्यम्। तथाच शङ्खः । 'प्रतीते सूतके खे खे त्रिरात्र' स्यादशौचकम्। संवत्सरव्यतीते तु सद्यः शौचविधीयते'। कौमें 'तधैव मरण नानमूद्ध संवत्सराद यदि'। जननाशीचेऽपि देवलः । 'नाशौच' प्रसवस्यास्ति व्यतीतेषु दिनेष्वपि' । पुत्रजन्मन्यतौताशौचकाले पितुः स्नानमाह मनु: 'निर्दशं जातिमरणं शुल्बा पुत्रस्य जन्म च । सवासा जलमाप्नु त्य शद्धो भवति मानव.'। मरणे स्नानादि. नाङ्गस्पृश्यत्वनिवृत्तिरूपा शुद्धिः न तु सर्वाशौचनिवृत्तिः बिरादेविधानात् पुत्रजनने तु सर्वाशौचनित्तिः सङ्कोचाभावात्। उपनौते विति उपनयनकालानन्तरन्तु दशाहहादशाहादिरूपेण विषमं स्वस्खजात्युक्ताशौचमित्यर्थः । तस्मिबेवोपनौतोपरम एव अतिकालजमिति प्रतिक्रान्तकालाशौच न तु बालाद्यशौचातिक्रमेऽपि। श्रुत्वा चोई दशम्या: पक्षिणीमित्यत्र दशम्या ऊई मिति श्रुतेः प्राचां मैथिलानां चतुर्मासोपरि अर्वाचाच षण्मासोपरि यत् पक्षिण्यशौचाभि. धानं तद्देयम्। किन्तु हारलतो सगुणविषयमेवेति युक्तम् । अत्र विशारदचरणाः 'प्रतीताशौच एकाहं खण्डाशौचि सते. श्रुतौ। संपूर्णाशौषि मरणे श्रुती जेयं विरात्रकम्' इति वायुपुराणवचनं यदि समूलं तदा खण्डाशौचि पितरि पते
For Private and Personal Use Only