SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ शुचितत्त्वम् । ज्ञेयमिति । यत्तु 'मासत्त्रये त्रिरात्रं स्यात् षण्मासे पक्षियो तथा । श्रहस्तु नवमादर्वागूई खानेन शुध्यति इति मिता चरायां वृहन्मनुवशिष्ठवचनाद्यवस्थितेति तद्दाचिणात्यानाम् । देवलः ‘अशौचाहःष्वतीतेषु बन्धुश्चेत् श्रूयते मृतः । तत्र त्रिरात्रमाशुच्यं भवेत् संवत्सरान्तरे । ऊर्द्ध संवत्सरादाद्याद्दन्धुश्चेत् श्रूयते मृतः । तावदेकाहमेवात्र तच्च सन्यासिनां न तु' । बन्धुरत्र माता पिता भर्त्ता च । यत्तु मिताचरायां 'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तहिनमारभ्य दशाहं सूतको भवेत्' इति पैठीनस्यक्तं तत्कलिङ्गौद्रादिदेशव्यवस्थितम्। तेषां तथाचरणात् । तथाच वामनपुराणं 'देशानुशिष्टं कुलधर्ममग्रंत्र स्वगोत्रधर्मं न हि संत्यजेच्च' । एवमन्यानि तद्धृतवचनानि देशविशेषविषयतया व्यवस्थेयानि । अथ सपिण्डाद्यशौचम् । बृहस्पतिः । ' दशाहेन सपि - बडास्तु शान्ति प्रेतसूतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शान्ति गोत्रजाः । प्रेतस्तके मरणजननयोः सपिण्डाः सप्तम पुरुषावधयः कन्यायास्तु तृतीयपुरुषावधयः सकुल्या दशमपुरुषावधयः एष विशेषः सपिण्डादिविचार स्फुटोभविय्यति । गोत्रजाः निवृत्त समानोदकभावा: दशाहेनेति विप्र परं तथाच मनुः । 'डिमो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुयति' । श्रङ्गिराः 'दशमे - ऽहनि शूद्रस्य कार्य्यं संस्पर्शनं बुधेः । मासेनैव तु शब्दिः स्यात् सूतके मृतकेऽपि वा । अत्र वर्ज्यावये जावालि: । 'सन्ध्यां पञ्चमहायज्ञान् नैत्यिकं स्मृतिकर्म च । तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया' । तन्मध्ये अशौचमध्ये हापयेत् त्यजेत् । नैत्यिकं स्मृतिकर्मबैधनानादि । अत्र च मुहूर्त्त - For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy