________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्वम्। मध्यप्रयतो न स्यादिति आपस्तम्ब वचनादस्पृश्य स्पर्शनादौ शौचस्य स्वकृतिसाध्यत्वात् तदर्थं नैमित्तिकं स्नानादिकर्तव्यं मूत्रपुरोषोत्सादिनिमित्ताशौचे प्रक्षालनादिवत् एवं भोजनाश्रितत्वात् प्राणाहुत्यादि च। एवञ्च कर्माभ्यन्तरे चाप्रायत्ये शौचसम्पादकत्वेन नानादिकं नैमित्तिकाङ्गत्वान व्यवधायकम् अतएव पूर्वकतानां न पुनः करणम् । अतएवा. चार रत्नाकरे जावालः। 'कर्ममध्ये तु यः कश्चिद्यदि.स्यादशचि. नरः। स्नात्वा कर्म पुनः कुर्यादन्यथा विफलं भवेत्' इति । यज्ञपार्वेऽपि 'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके'। शङ्खः दानं प्रतिग्रहो होम: स्वाध्याय: पिटकर्म च । प्रेतपिण्ड क्रियावर्ज सूतके विनिवर्तते। नाशचिर्देवपिल्ट ऋषिनामानि च न कौतयेत्' इति वचनं विष्ण नामातिरिक्तपरम्। 'न देशनियमस्तत्र न कालनियमस्तथा। नोच्छिष्टादौ निषेधोऽस्ति विष्णोर्नामनि लुब्धक' इति वचनात् । अभिवादयेदित्यनुवृत्तौ . शवलिखितौ। 'नाशुचिर्न जपन् दैवपिटकायं कुर्वनिति' आपस्तम्बः अप्रयतश्च न प्रत्यभिवादयेदिति । नमस्कारमाह स्मृति: 'सर्वे चापि नमस्कुर्यः सर्वावस्थाच सर्वदा'। इति राघवभट्टतनारदवचनम्। अथ सूतिकिनः पूजां वक्ष्याम्यागमचोदिताम् । म्रात्वा नित्यञ्च निर्वयं मानस्याक्रियया तु वै। वाह्यपूजाक्रमेणैव ध्यानयोमेन पूजयेत्। यदा कामी न चेत् कामी नित्यं पूर्ववदाचरेत् । नित्यश्चाशुचिकर्त्तव्यं प्रेततर्पणादि। मन्त्रमुक्तावल्यां 'जपोदेवार्चनविधिः कार्यो दौक्षान्वितैर्नरैः । नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम' अतएव मन्वग्रहणदिने तथाविधा प्रतिज्ञा राघवभट्टे न लिखिता। यथा 'वरं प्राणपरित्यागकेदनं शिरसोऽपि वा। न वनभ्यर्थ भुचौत भगवन्तं
२४-क.
For Private and Personal Use Only