________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
शक्षितत्त्वम्।
त्रिलोचनम्' इति 'अपूजिते शिवे भुक्ता प्रासादाष्टशतं जपेत् प्रज्ञानादीदृशं ज्ञानं ज्ञानात् विद्याञ्चतुर्गुणम्' अन्यत्राधोक्षजमित्याचूहेत। मत्स्ये भगवन्तमित्यत्र केशव कौशिकौमिति यत्तु नृसिंहकल्पे सदा मन्त्र जपेदित्युत्ता 'यदि स्याद शुचिस्तत्र स्मरेन्मन्त्रं न तूच्चरेत्। मनो हि सर्वजन्तनां सर्वदैव शुचि स्मृतम्' इति तन्मत्रपुरीषोत्सर्गाद्यशौचपरं तव रामार्चनचन्द्रिकातमहार्णवतन्त्रान्तरेऽपि। 'अशुचिर्वा शुचिर्वापि गच्छस्तिष्ठन् स्वपत्रपि। मन्वैकशरणोविहान् मनसैव सदाभ्यसेत्' मरीचिः। 'लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठमणेष्वप्स दधिसर्पि:पय:सु च। तैलोषध्यजिने चैव पक्कापक्के स्वयं ग्रहे। पण्येषु चैव सर्वषु नाशौच मृतस्तके'। पक्वं शुष्कानं शक्नु लाजादि अपक्कं तण्डलादि तत् वयं गृह्यमाणं न दोषाय। पण्येषु चेति पृथगभिधानात्तेषु अशौचिना दत्तेप्वपि न दोषः । बौधायन: मानसमप्यचिरिति मानमेऽपि जननमरणयोरनध्यायः । मिताक्षरायामङ्गिराः 'अति. क्रान्ते दशाहे तु पश्चाज्जानाति चेद ग्रहो। विरावं सूतकं तस्य न च द्रव्येषु कहिचित्'। कूर्मपूराणे 'मातामहानां 'मरणे त्रिरात्रं स्यादशौचकम्। एकोदकानां मरणे सूतकं चैतदेव हि। पक्षिणीगेनिसम्बन्धे बान्धवेषु तथैव च। एकरात्रं ससुद्दिष्टं गुरौ सब्रह्मचारिणि। प्रेते राजनि स ज्योतिर्यस्य स्यादिषये स्थितिः'। तथा 'परपूर्वासु भार्यासु पुत्व षु कतकेषु च। त्रिरात्रं स्यात्तथाचार्य स्खभाया. खन्यगासु च। प्राचार्य पुत्चे पत्नयाच अहोरात्र मुदाहृतम् । एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेषु च। विरानमसपिण्डेषु स्वरहे संस्थितेषु च। एकाहञ्चाप्य शुद्धं स्यादेकरात्रञ्च शिष्यके' एकाहजैकरावञ्चेत्त्वहोरात्रमित्यर्थः । 'विरानं खशू
For Private and Personal Use Only