________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शद्धितत्त्वम्।
२७४
मरणे खरे चैतदेव हि। सद्यः शौच समुद्दिष्टं संगोत्रे संस्थिते सति'। एकोदकानां समानोदकानां योनिसम्बन्धे माटखनीयभागिनेयेषु बान्धवेषु पिढबान्धवेषु तथैव चेति प्रागुक्त पक्षिणीत्यर्थः अन्यथा तदुपादानं व्यर्थ स्यात् अतएव 'दन्तजातेऽनुजाते च कृतचड़े च संस्थिते। अशुद्धा बान्धवाः सर्षे सूतकेषु तथोचते' इति मनुवचने बान्धवाः सर्वे इत्यत्र सर्वशब्दान्न सपिण्डानामेवाशौच किन्तु समानोदकसगोत्रमाटबन्धुपिटबन्धुप्रभृतीनां ग्रहणमिति हारलताव्याख्यानेऽपि पिटबन्धूनामप्यशौचमुक्तम्। सम्बन्धविधेके पिटबन्धूनामप्यशौचमुक्तञ्च सङ्गच्छते। पिटबान्धवाः पितुः पितुः स्वसःपुत्राः पितुर्मातुः स्वसुः सुताः पितुर्मातुल पुत्वाश्च विजेया: पिटबान्धवाः'। अनुजात इति दन्तजातस्य प्रानिर्देशादृक्षवच्छास्त्र व्यवहार इति न्यायेन जातदन्तादनु पश्चाज्जातो जातदन्त इत्यर्थः । कतचड़ेति चकारात् कतोपनयने चेति संस्थिते मृते। अत्र मृतस्य तत्तत् कर्मभेदोपादानमशौचभेदाय स च प्रागेव विवृतः। माटबान्धवेषु तु एकरात्रं तथाच जावालिः समानोदकानां वाहं मोबजानामहः स्मृतम् । मालबन्धौ गुरी मित्रे मण्डलाधिपती तथा'। मादबान्धवाच 'मातुर्मातुः खमः पुचा मातुः पितुः स्वमुः सुताः। मातुर्मातुलपुत्वाश्च वित्रे या मानवान्धवाः' गोत्रजा एकग्रामवासित्वेन विशेषसोयाः तन्मरणेऽत्यन्तनिर्गुणानामेकाहः अन्येषान्तु सद्यः प्रागुक्त कूर्मपुराणात्। मण्डलाधिपतिश्च यस्य मण्डले निवासरूपेण स्थितिः क्रियते। कतकेषु च इति चकारात् क्षेत्रजादिषु तथाच निरावानुवृत्तौ विष्णुः । अनौरसेसु पुत्लेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च' इति। पिटमरणेऽपि तेषां निरानमाह ब्रह्मपुराणं दत्तकाच
For Private and Personal Use Only