________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
शक्तित्वम्।
खयं दत्तः कत्रिमः क्रोत एव च। अपविहाच ये पुचा भरणीयाः सदैव ते। भिवगोत्राः पृथपिण्डाः पृथग्वंशकरा: स्मृताः। सूतके मृतके चैव वाहाशौचस्य भागिनः'। एतच्च कलौ दत्तकमात्रविषयम् अन्येषां प्रागुतादित्यपुराणन करणनिषेधात्। स्वभायावन्यगासु च सजातीयोत्कृष्टजातीयपुरुषान्तरसंग्रहीतासु । अपकष्टजातिगमने पतितत्वेनाशौचाभावात्। असपिण्डेषु भिन्न कुलजेषु श्रोत्रियरूपेषु माटस्वमादिषु च खग्रहमृतेषु त्रिरात्रम्। तथाच प्रचेता: 'माटखसमातुलयोः श्वश्रूश्व शरयोगंगे। ऋत्विजि चोपरते च त्रिरात्रमिति शिष्यके। एकाहश्च एकरावञ्चेति अहोरात्रमित्यर्थः । श्वश्रूश्वशुरयोस्तु स्वग्रहभिन्बेऽपि सन्निधिमरणमात्रेण त्रिरात्र। 'श्रोत्रियेतूपसम्पन्ने विरात्रमशुचिर्भवेत्' इति मनुधचने उपसम्पन्न इत्यत्र सविहितत्वेनाशौचविशेषदर्शनादवापि तथा कल्पाते अन्यथा स्वरहमानपरत्वे विरात्रमसपिण्डेषु खग्टहे संस्थितेषु चेत्यनेन सम्बन्धिमानपरत्वेन कूर्मपुराणीयेन विरात्र खमरणे खरेचैतदेवहौत्यस्य पुनरुतात्वापत्तेः । श्रोत्रियमाह टेवलः । 'एका शाखां मकल्यां वा षड्भिरङ्गरधौत्य वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नामधर्मवित् । यत्तु यम वचनं 'खशुरयोभगिन्याञ्च मातुलान्याञ्च मातुले। पित्रोः स्वसरि तहच्च पक्षिणों क्षपयेन्निशाम्' इति मिताक्षरारनाकरयोहहन्मनुवचनञ्च । 'मातुले श्वशरै मित्रे गुगै गुर्वङ्गनासु च । प्रशौचं पक्षिणीं रात्रि मृता मातामही यदि' इति श्वश्रुश्वशरयोरेकग्रामस्थितयोरसन्निधिमरणे पक्षिणौविधायकम्। स्वग्रामे शोबियेषु च इत्यत्र स्वग्रामत्वेनापि विशेषदर्शनादवापि वचनानां विरोधे 'बहुनामेकधर्माणामकस्यापि यदुच्यते। सर्वेषामेव तत् कुयादेकरूपा हि ते स्मृता'। इति बौधायन
For Private and Personal Use Only