SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० शक्तित्वम्। खयं दत्तः कत्रिमः क्रोत एव च। अपविहाच ये पुचा भरणीयाः सदैव ते। भिवगोत्राः पृथपिण्डाः पृथग्वंशकरा: स्मृताः। सूतके मृतके चैव वाहाशौचस्य भागिनः'। एतच्च कलौ दत्तकमात्रविषयम् अन्येषां प्रागुतादित्यपुराणन करणनिषेधात्। स्वभायावन्यगासु च सजातीयोत्कृष्टजातीयपुरुषान्तरसंग्रहीतासु । अपकष्टजातिगमने पतितत्वेनाशौचाभावात्। असपिण्डेषु भिन्न कुलजेषु श्रोत्रियरूपेषु माटस्वमादिषु च खग्रहमृतेषु त्रिरात्रम्। तथाच प्रचेता: 'माटखसमातुलयोः श्वश्रूश्व शरयोगंगे। ऋत्विजि चोपरते च त्रिरात्रमिति शिष्यके। एकाहश्च एकरावञ्चेति अहोरात्रमित्यर्थः । श्वश्रूश्वशुरयोस्तु स्वग्रहभिन्बेऽपि सन्निधिमरणमात्रेण त्रिरात्र। 'श्रोत्रियेतूपसम्पन्ने विरात्रमशुचिर्भवेत्' इति मनुधचने उपसम्पन्न इत्यत्र सविहितत्वेनाशौचविशेषदर्शनादवापि तथा कल्पाते अन्यथा स्वरहमानपरत्वे विरात्रमसपिण्डेषु खग्टहे संस्थितेषु चेत्यनेन सम्बन्धिमानपरत्वेन कूर्मपुराणीयेन विरात्र खमरणे खरेचैतदेवहौत्यस्य पुनरुतात्वापत्तेः । श्रोत्रियमाह टेवलः । 'एका शाखां मकल्यां वा षड्भिरङ्गरधौत्य वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नामधर्मवित् । यत्तु यम वचनं 'खशुरयोभगिन्याञ्च मातुलान्याञ्च मातुले। पित्रोः स्वसरि तहच्च पक्षिणों क्षपयेन्निशाम्' इति मिताक्षरारनाकरयोहहन्मनुवचनञ्च । 'मातुले श्वशरै मित्रे गुगै गुर्वङ्गनासु च । प्रशौचं पक्षिणीं रात्रि मृता मातामही यदि' इति श्वश्रुश्वशरयोरेकग्रामस्थितयोरसन्निधिमरणे पक्षिणौविधायकम्। स्वग्रामे शोबियेषु च इत्यत्र स्वग्रामत्वेनापि विशेषदर्शनादवापि वचनानां विरोधे 'बहुनामेकधर्माणामकस्यापि यदुच्यते। सर्वेषामेव तत् कुयादेकरूपा हि ते स्मृता'। इति बौधायन For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy