SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्तित्वम् । २८१ वचनस्वरसात्तथा कल्पाते। एवञ्च खश्वशरयोविष्णूतमेकरावं भिवग्राममरणविषयकम्। यथा प्राचार्यपत्नौपुत्लोपाध्यायमातुलखशुरखयंसहाध्यायिशिष्थेषु एकरात्रेणेति प्राचार्यपत्रीपुत्रयोर्मातुः सापत्ननातर्यहोरात्रं सोदरे तु भिन्नस्थानमृतेऽपि पक्षिणी एवं हारलताप्रभृतयः। 'खशुये श्यालके सहाथायिनि सतौथे शिष्ये वेदैकदेशवेदाङ्गाध्याप्ये'। मनुः 'मातुले पक्षिणीं रात्रि शिष्यविंगबान्धवेषु च'। अत्र पक्षिणी. विधानाहान्धवपदं स्वबान्धवपरम्। स्वबान्धवाश्च सिताक्षरायाम् 'आत्ममातुः स्वसुः पुत्रा आत्ममातु: खसुः सुताः । प्रात्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः'। माटबन्धो जावालिनाहविधानादात्मबान्धवे तदधिकं युक्तं रायमुकुट. प्रभृतयोऽप्येवम्। एकरात्रमित्यनुवृत्ती विष्णुः। 'असपिण्डे खवेश्मनि मृते' इति असपिण्डे अथोत्रियरूपे 'अश्रोत्रिये त्वहः कृत्वम्' इति मनुवचनैकवाक्यत्वात् ब्रह्मपुराणम् 'आदावेकस्य दत्तायां कुत्रचित् पुत्रयोहयोः। पितुर्वत्र विरात्रं स्यादेकं तत्र सपिण्डिनाम्। एका माता इयोर्वत्र पितरौ हौ च कुत्रचित्। तयोः स्यात् मूतकादैक्यं मृतकाच्च परस्परम्'। प्रथममन्ये नोढ़ा तेनैव जनितपुवापुत्रसहितैवान्यमिश्रिता पश्चात्तेनापि जनितपुत्रा तयोः पुत्त्रयोर्यथासम्भवं प्रसवमरणयोतिौयपुत्रपितुस्त्रिरात्रम्। एवंविधे च विषये यत्र परस्त्री पुत्रजनकस्य विरात्न तत्र तत्सपिण्डानामेकरात्रम्। तथाविधपुत्रयोः परस्परं प्रसवमरणयोमाटजात्युत्ताशौचम्। अत्र विशेषयति नारदः। 'जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा। अरिक्थमाजास्ते सर्व वौजिनामेव ते सुताः। दास्ते वौजिने पिण्डं माता चेत् शुल्कतो हता। अशुल्कोपहतायान्तु पिण्डदा वोढुरेव ते'। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy