SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७१ शुद्धितत्त्वम् । मक्कतच डानां विरात्रमिति तहिवर्षाद्युपर्यकतच ड़ाना मन्तव्य मिताक्षराप्येदम्। एतेन अनदिवार्षिकस्यादाहेऽपि विरात्रविधानात् स्नेहाहाहादाहकतत्रिरात्रैकरात्रस्य व्यवस्था मैथिलोक्ता हेया। हारलताप्रभृतिभिस्तु निर्गुणात्यन्तनिगु: णाभ्यां व्यवस्था कतेति। अथ मगुणाद्यशौचम्। ननु बालादीनां सद्यः प्रभृत्य. शौच श्रवणात्। 'सद्यः शौच तथैकाहचतुरहस्तथा। षड़दशहादशाहाच पक्षोमासस्तथैव च। मरणान्तं तथाचान्य. दृशपक्षास्तु सूतके' इति दक्षवचनमपि यथायोग्यं तत्परमस्तु न तु अत्यन्तसगुणादिपरं चतुरहश्च चतुर्मासगर्भस्रावविषयः । षड़हः हिवर्षादुत्तरकालीनोपनयनप्राककालीनक्षत्रियबालकविषयः। 'यत्र विरात्रं विप्राणामशौच संप्रदृश्यते। तत्र शूद्र हादशाहः षस्वक्षत्र वैश्ययोः' । इति हारलतात. वचनादिति चेन्न 'उपन्यासक्रमेणैव वक्ष्याम्यहमशेषतः। ग्रन्थाथतो विजानाति वेदमङ्गैः समन्वितम्। सकल्प' सरहस्यच्च क्रियावांश्चेन्न सूतकम्' इत्यादिवचनैर्दक्षेणेव सगुणनिर्गुणभेदेन दत्तविषयत्वात्। अतएव वाचस्पतिमिशेण गुणहान्या षड़. हादिव्यवस्थोक्ता अन्यज्जननमरणानि मरणान्तं दशममिति रत्नाकरः। तथाच कूर्मपुराणम्। 'क्रियाहीनस्य मूर्खस्य महारोगिण एव च। यथेष्टाचरणस्याहुमरणान्तमशौच कम्' । मूखस्य गायत्रीरहितस्य सार्थगायत्रीरहितस्येति रुद्रधरः । मरणान्तं यावज्जीवम्। केचित्त दक्षवचने सगुणानां दशा. हादिसमभिन्याहारात् सद्यः प्रभृतिभिः सर्वाशौचनिवृत्तिः न तु होमाध्यापनमानार्थत्याहुस्तच्चिन्त्य जावालादिवचनविरोधात् । तथाच जावालः 'उभयत्र दशाहानि सपिण्डानामशौचकम् । सानोपस्पर्शनाभ्यासादग्निहोत्रार्थमर्हति' । उभ For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy