SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। २७१ सुपनयनकालोऽपि गर्भाष्टमाब्द एव। आदिपुराणे अनुपनौतो विप्रस्त्वित्यभिधाय 'नियते यत्र तत्र स्यादशौच वाहमेव हि। हिजन्मनामयं कालस्त्रयाणान्तु षड़ाब्दिकम्' इत्यु ताखात्। षड़ब्दपदश्च मासत्रयाधिकषड़ब्दपरं 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्' इति याज्ञवल्कवादिति हारलता । यत्तु 'व्रतचूड़द्दिजानान्तु प्रतौतिषु यथाक्रमम् । दशाह वाह एकाहै: शान्त्यपि हि निर्गुणाः'। इति जावालिवचनं तत् प्रतीतिष्वित्य भिधानात् पञ्चमाब्दोपनीतस्य प्रथमाब्दकतचूड़स्य षण्मासाभ्यन्तरजातदन्तस्य मरणे दशाहादिभिः शुद्धिपरम् एतत् ब्राह्मणविषयं क्षत्रियादौनामपि तथाशौचहतिः कल्पाते। अन्यथा ब्राह्मणस्य दन्तादिप्रतीतावशौचाधिक्यमन्यस्य न तथेति वैषम्यं स्यात् तेन शूद्रस्य षण्मासाभ्यन्तरे दन्तोत्पत्ती मरणे पञ्चाहः हिवर्षाभ्यन्तरे कतचूड़स्य हादशाहः उपनयनवत् प्रधानसंस्कारत्वेन दैवात् कृतीहाहेऽपि मासो व्यवयिते । अन्यथा यत्र द्विवर्षीयाया: शूद्रपत्नया मरण मासाशीच तहोटुः पञ्चाब्दोयस्य मरणे हादशाहाशीचे वैषम्यापत्तेः । अतएव हिवर्षोत्तरं षोड़शवर्षाभ्यन्तरेऽनूढ़भार्यशूने मृते हादशाहमेवाशौचमिति वदता वाचस्पतिमिथे. णापि हिवर्षोपरि ऊढ़भार्यमरणे मासाशौचमङ्गौ कतमिति । एवञ्च प्रथमाब्दकतच डमरणविषये मनुः । 'जनहिवार्षिक प्रेतं निदध्युर्बान्धवा वहिः। अलंकृत्य शुचौ भूमावस्थि सञ्चयनादृते। नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रिया। अरण्ये काष्ठवत् क्षिप्ता क्षिपेयुस्त्रहमेव हि'। अकृतच ड़ेऽपि स एव 'नृणामकृतच.ड़ानामशुदि शिको स्मृता। निवृत्त च ड़कानान्तु विरात्राच्छुहिरिष्यते'। एतत् पराईनोनहिवा. र्षिकमिति वचनस्य विषयो दर्शितः। यत्तु पैठीनसिवचन. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy