________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
शुद्धितत्त्वम्। शरीरमदग्धा निखनन्तीति शरीरप्रतिपत्तेः स्त्रीपु साधारणत्वेन स्त्रिया अपि प्रक्कतत्वमस्तीति वाच्य पारस्करण पुरुषस्य शरीरप्रतिपत्त्यादिकमभिधाय स्त्रीणाचे त्युक्तम्। तदनन्तरममत्तानामिति सूत्रान्तरेण कन्यानां यथायोग्यमतिदिश्यते अतः शरीरतिपत्ति पिण्डोदकादौनामनन्य प्रकारत्वात् पुव. देव अशौचस्य तु वचनान्तरेण कन्यानां पृथविधानात् न तथालमिति अतएव सर्वैर्निबन्धभिः प्रकरणभेदेन स्त्यशौच. मिति निदिश्यते अतएव आदिपुराणे । जनकस्त्रिभिरित्यनन्तरमेव प्राजन्मनस्तु चड़ान्तमित्यभिधानेन पितुरपि सद्यः शौचमुक्त तमादन्तःसूतक इत्यादि पुमात्रविषयकं न कन्या. विषय कम्। कूर्मपुराणम् ‘पादन्तजननात् सद्य आचड़ादेकरात्र कम् । विराञ्चोपनयनात् सपिण्डानामुदाहृतम् । सपिण्डानां निगुणानाम्। 'अथोड दन्तजननात् सपिण्डानामशी चकम् । एकाहं निर्गुणानान्तु चौड़ादूच विरात्रका' इति तचैवोतोः। प्रादन्तजननादिति तु विप्रविषयं शूदस्य विराव विधानात् । दन्तजननादिकञ्च दन्तजन्मचूड़ोपनयन कालोपलक्षणम्। अन्यथा दैवाद जातदन्तस्य प्रथमेऽब्द चूड़ाकरणमिति वचनात् कुलाचाराच नवमे मासि कृतचूड़स्य मरणोऽनध्यवमायापत्तेः किमजातदन्तत्वेन सद्यः किंवा कत. चड़ल्लेन चिरायमिति अतएव ब्रह्मपुराणौयषड्भिर्मासैर्गते. चहिरिवन तथा व्याख्यातम् । गर्मोपनिषदि दन्तजन्म मप्तमे सासौत्यक्त तेज षण्मामावधि सद्य: शौच चूड़ायामपि 'विप्रे. न्यूने विभिर्वमते शुद्धिस्तु नैशि की। निवृत्तचूड़के विप्रे विरात्राच्छुद्धिरिष्यते' इत्याङ्गिरोवचनैकवाक्यत्वात्। विभिवरिति त्रिभिर्वर्षे रुपलक्षिताहर्तमान ढतीयवर्षान्यूने उन विवार्षिक इत्यर्थः एवं शूद्र त्रिवर्षायूने इत्यपि बोध्यम् एक
For Private and Personal Use Only