________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
उहाहंतत्त्वम्।
दिवाभागे कन्या स्यात् पुत्रवर्जिता। विवाहानलदग्धा सा नियतं स्वामिघातिनी'। व्यास:। 'संपूज्य गन्धपुष्पाद्यैब्राह्मणान् स्वस्तिवाच येत्। धर्म कर्मणि मङ्गल्ये संग्रामा.
तदर्शने' । गन्धादौ तु विशेषमाह विष्णुधर्मोत्तरे 'माल्यानुलेपनादन न प्रदद्यात्तु कस्यचित्। अन्यत्र देवताविप्र. गुरूणां भृगुनन्दन'। धर्मे कर्मणीति सप्तमी निर्देशादमुक कर्मणि खस्तिभवन्तो ब्रूवन्विति ब्रूयात्। यमः 'पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । एतदेव निरोङ्कारं कुर्यात् क्षत्रियवैश्ययोः। सोङ्कारं ब्राह्मणे ब्रूयाविरोङ्कारं मही. पती। उपांशु च तथा वैश्य शूद्रे स्वस्ति प्रयोजयेत्। सौभाग्यतिलकमाह मत्स्यपुराणम्। 'गोरोचनं सगोमूत्रं शुल्क गोशकतं तथा। दधिचन्दनसंमिश्र ललाटे तिलक न्यसेत् । सौभाग्यारोग्यशाद यस्मात् सदा च ललिताप्रियम् । ललिता परमेखरौ। तत्र कन्यावरयोर्माल्याद्युत्मवेन सहित सांमुख्याचरणमाह हरिवंशः 'पाशौर्भिर्वईयित्वा तु देवर्षिः कृष्णमब्रवौंत्। अनिरुहस्य वीर्याख्यो विवाहः क्रियता विभो !। जम्बूलमालिकां द्रष्टु वाञ्छा हि मम जायते' । तामाह हारावलौ 'जम्बलमालिकाकन्यावरयोर्मुख चन्द्रिका'। मुखदर्शन मिति रभसः वाक्ये तु 'अद्यसोमार्कग्रहणसंक्रान्त्यादौ सुतौर्थके। इत्यग्निपुराणोयदाननिमित्तोल्लेखे सोमग्रहणऽपि प्रद्येति श्रवणादन्यत्र रानावपि अद्येत्युल्लेख्यम्। प्रहः पदस्वाहोरानपरत्वादविरुद्धम्। विवाहादिसंस्कारकर्मणि सौरेणैव वाक्यम् ‘ाब्दिके पिलकत्ये च मासचान्द्रमसः स्मृतः । विवाहादौ मतः सौरो यन्नादौ सावनो मतः' इति पितामह वचनात् 'तिथि कत्ये च कृष्णादिं व्रते शुल्लादिमेव च । विवाहादी च सौरादिं मासं त्ये विनिर्दिशेत्'। इति रत्नाकर
For Private and Personal Use Only