SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । आयुष्कामं दशमे अर्थाव्य कामम् एकादशे इन्द्रियकामं द्वादशे पशुकामम्' इति मनुः । ' ब्रह्मवर्चसकामस्य कार्य्यं विप्रस्य पञ्चमे' इति ब्रह्मवर्चसं वेदाध्ययन तदर्थज्ञानप्रकर्षकृतं तेजः । येषां तु राज्ञो धर्मार्थिनः षष्ठे इत्यादीनां कामनोपनिबन्धेनैव स्मरणं तेषां काम्यत्वं किन्तु स्वरूपसिद्धेस्तस्मादेवोपनयनरूपः संस्कारो नित्यः सिद्धः । गोदोहेन प्रणयनसिद्धेर्यथा न क्रतूपकारार्थं चमसेन पुन: प्रणयनं नापि त्रिवर्षस्योपनयनमाशङ्कनौयं पञ्चमादौ तु विशेषोल्ले खेनानुष्ठानाक्षेपस्य सत्त्वात् शरा वादिना यथा न प्रणयनमित्युक्तम् श्रथैवमाभ्युदयिकं श्रा नित्यं काम्यञ्च । यथा देवीपुराणम् । 'अष्टका माध्यभ्युदयास्तीर्थयात्रोपपत्तयः । पितृणामतिरेकोऽयं मासिकात्राध्रुवः स्मृतः । मासिकान्नादमावास्याश्राद्धात् श्रयमतिरेकोऽष्टकादि कालो ध्रुव आवश्यकः । विष्णुः । 'आदित्य संक्रमणं विषुवद्दयं विशेषेनायनं इयं व्यतीपाती जन्मर्द्धमभ्युदयश्च ।' एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पत' । अभ्युदयो विवाहादिः । तत्र विवाहान्त संस्काराङ्गनान्दी मुखश्रादे पितुरधिकारमाह छन्दोगपरिशिष्टम् । 'खपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोद्दहनात्तेषां तदभावेऽपि तत्क्रमात्' । सुतसंस्कारकर्मसु सुतसंस्कारजन ककर्मसु संस्कारग्रहणात् पुत्रस्य विवाहान्तरे पित्रा नाभ्युदयिकं काय्र्यम् । आद्येन संस्कारसिद्धौ द्वितीयादेस्तदजनकलात् । तथाच आखलायनगृह्यपरिशिष्टं सोमन्तोन्नयनं प्रथमे गर्भे । सीमन्तोनयन संस्कार इति श्रुतिः । गर्भपात्रयोश्यं गार्भपात्र: गर्भस्य उदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया: इति कल्पतरुः । हारीतोऽपि । 'सक्कत्तु कृतसंस्काराः सोमः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy