________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१
श्रीपुरुषोत्तमतत्वम्। मोबिन्द पुरुषोत्तमम्। फाल्गुन्यां संयतो भूत्वा गोविन्दस पुरं व्रजेत्। विषुवहिवसे प्राप्ते पञ्चतीर्थी विधानतः। छला मञ्चगतं कृष्ण दृष्ट्वा तनाथ भो हिजाः। नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्। विमुक्तः सर्वपापेभ्यो विष्णुलोकच मच्छति। यः पश्यति तीयायां कृष्णं चन्दनभूषितम् । वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम्'। तथा 'मासि जैष्ठे तु संप्राप्त नचन शक्रदैवते। पौर्णमास्यां तथा सानं सर्वकालं हरेहिजाः। तस्मिन् काले तु ये माः पश्यन्ति पुरुषोत्तमम्। बलभद्र सुभद्राज स याति पदमव्ययम्' । तथा 'नातं पश्यति यः कृष्ण व्रजन्त दक्षिणामुखम् । गुण्डिकामण्डपं यान्त ये पश्यन्ति रथस्थितम्। कृष्ण बलं सुभट्राञ्च ते यान्ति भवनं हरेः। ये पश्यन्ति तदा कृष्ण सप्ताह मण्डपे स्थितम्। हरिं रामं सुभद्राच विष्णुलोकं व्रजन्ति से'। तथा 'संवत्सरमुपोषित्वा मासत्रयमथापि वा। तेन यष्ट हुतं तेन तेन तप्त तपो महत्। स याति परमं स्थानं यत्र योगेखरो हरिः'। तथा 'दृष्ट्वा रामं महाज्यैष्ठयां कृष्ण सह सुभद्रया। विष्णुलोकं नरो याति समुत्य शतं कुलम् । तथा 'वार्षिकांश्चतुरो मासान् यावत् स पुरुषोत्तमे। काशौवासयुगान्यष्टौ दिनेनैकेन लभ्यते'। मल्य पुराणं 'कोटिजन्मकृतं पापं पुरुषोत्तमसविधौ। कृत्वा सूर्यग्रहे स्नानं विमुञ्चति महोदधौ'। ब्रह्मपुराणे 'पथि श्मशाने गृहमण्डपे वा रथ्या प्रदेशेऽपि च यत्र तत्र। इच्छन्ननिच्छन्नपि यत्र तत्र संत्यज्य देहं लभते च मोक्षम्। देहं त्यजन्ति पुरुषा ये तत्र पुरुषो. तमे। कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः। वटसागर. योमध्ये ये त्यजन्ति कलेवरम्। ते दुर्लभं परं मोक्षमाप्नुवन्ति न संशयः। तत्रैव तथा चैवोत्कले देशे कोर्तिवास महे.
For Private and Personal Use Only