________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमतत्त्वम्। प्रेक्षणादिकम्। यत्किञ्चित् क्रियते तात तस्मिन् काले क्षयं भवेत्। एवं कृत्वा पञ्चतीर्थमेकादश्यामुपोषितः । ज्यैष्ठे शक्ल दशम्यान्तु पश्येत् श्रीपुरुषोत्तमम्। म पूर्वोक्त फलं प्राप्य कौड़ित्वा चाच्यतालये। प्रयाति परमं स्थानं यस्मान विनिवर्तते। तीर्थभेदेन नानान्तराकृतिमाह निगमः । 'नावर्तयेत् पुनः कर्म तर्पणादिकमन्वहम्। काम्यनैमित्तिके हित्वा एकं टेकत्र वासरे। व्यपोह्य चाष्टम भागमुदयाद यत्र कुत्रचित् । तिथ्योयुग्मेऽप्ययुग्म वा यद् यदालिकमाच. रेत्'। ब्रह्मपुराणे 'मार्कण्डेया वटः कृष्णो रौहिणेयो महो. दधिः। इन्द्रद्युम्न मरश्चैव पञ्चतीर्थी विधिः स्मृतः' मार्कण्डेया बटो मार्कण्डेयजदः। कृष्णः अक्षयवट: न्यग्रोधा कृतिनं विष्णुमिति पूर्वोत्तात्। बराहपुराणे 'यस्ति ठेदेकपादेन कुरुक्षेत्रे नराधिप । वर्षाणामयुतं सप्त वायुभक्ष्यो जितेन्द्रियः । ज्येष्ठे मासि सिते पक्षे हादश्यान्तु विशेषतः। पुरुषोत्तम. मासाद्य ततोऽधिकफलं लभेत्। अग्निपुराणं 'वैशाखस्त्र सिते पक्षे तृतीयाक्षयसंजिता। तत्र मां लेपयेगन्धलेपनरति. शोभनम्'। तथा 'ज्येष्ठयामहञ्चावतीर्णस्तत् पुण्यं जन्मवासरम्। तस्यां मे स्वपनं कुर्य्यात् महास्नानविधानतः । ज्येष्ठे प्रातस्तने काले ब्रह्मणा सहितञ्च माम्। रामं सुभट्रां संस्नाप्य मम लोकमवाप्नुयात्। तथा 'आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता। तस्यां रथे समारोप्य रामं मां भद्रया सह। यात्रोत्सवं प्रत्याय प्रोणयेच दिजान् बहन् । तथा 'ऋक्षाभावात्तथा कार्या सदा सा प्रीतये मम'। स्कन्द. पुराणे 'फाल्गुन्यां क्रीड़न कुयात् दोलायां मम भूमिप'। ब्रह्मपुराणे 'उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमे। दृष्ट्वा रामं सुभद्राच विष्णुलोकं व्रजेनरः। नरो दोलागतं दृष्ट्वर
For Private and Personal Use Only