________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमतत्वम्।
वहहिधिमुद्राभिहितम्। अर्चनं ये न आनन्ति हरमन्त्रयथोदितम् । ते तत्र मूलमन्त्र ण पूजयन्त्वयुतं सदा'। ओं नमो नारायणायेति मूलमन्त्रः । ‘एवं संपूज्य विधिवद्भक्त्या तं पुरुषोत्तमम्। प्रणम्य शिरसा पश्येत् सागरन्तु प्रसादयेत् । प्राणस्त्व सर्वभूतानां योनिश्च सरितांपते। तीर्थराज नम. स्तुभ्यं वाहि मामच्युतप्रिय' अव च 'पिष्मल्याद समुद्भुते कत्ये लोकभयङ्गरि। पाषाणन्ते मया दत्तमाहारं परिकल्पय' इति मन्त्र गए पाषाणप्रक्षेप: सदाचारसिद्ध इति विद्याकरः ब्रह्मपुराणे 'तीर्थे चाभ्यर्थ विधिवत् नारायणमनामयम्। राम कृष्णं सुभद्राञ्च प्रणिपत्य च सागरम्। दशानामश्वमेधानां फलं प्राप्नोति मानवः। सर्वपापविनिर्मक्तः सर्वदुःखविवर्जितः । कुले कविंश मुद्धृत्य विष्णुलोकञ्च गच्छति । पितृणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः। अक्षयां पितरस्तषां दप्तिं संप्रापुवन्ति वै। तथा कोट्यो नवनवत्यश्च तत्र तीर्थानि सन्ति वै। तस्मात् स्नानञ्च दानञ्च होमं जपसुरार्चनम्। यत्किञ्चित् क्रियते तत्र चाक्षयं भवति दिजाः । ततो गच्छेडिज श्रेष्ठाः तीथं यज्ञाङ्गसम्भवम् । इन्द्रद्युम्नसरो नाम यत्रास्त पावनं शुभम् । गत्वा तत्र शुचिः श्रीमानाचम्य मनसा हरिम् । ध्यात्वोपस्थाय च जपत्रिदं मन्त्रमुदौरयेत्। अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन। स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते। एवमुच्चार्य विधिवत् स्नात्वा देवानृषीन् पितृन्। तिलोदकेन चान्यांच सन्ताचम्य वागयतः। दत्त्वा पितॄणां पिण्डांश्च संपूज्य पुरुषोक्तमम्। दशाश्वमेधिकं सम्यक् कलं प्राप्नोति मानवः'। तथा 'नानानदः समुद्राश्च सप्ताहं पुरुषोत्तमे। ज्येष्ठ शक्लदशम्यादिप्रत्यक्षं यान्ति सर्वदा। नानदानादिकं तस्मात् देवता
For Private and Personal Use Only