SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । २६१ जातमत इति जातदिन एव मरणे त्रिरात्रम्। तथाहि 'स्त्रीणान्तु पतितो गर्भः सद्योजातोमतोऽथवा। अजातदन्तो मासैर्वा मृतः षड्भिर्गतैवहिः । वस्त्राद्यैर्भूषितं कृत्वा नि:क्षिपेत्तन्तु काष्ठवत्। खनित्वा शनकैर्भूमौ सद्यः शौचविधौयते' इति ब्रह्मपुराणे ऊनहिवर्षपर्यन्तमतशरीरप्रतिपत्ती विशेषाभावेऽपि यहिशेषकालोपादानं तत्तत्कालेऽशौचविशेषजापनाय। एवञ्च यथा 'अजातदन्तो मासैर्वा मृत: षड्भिर्गतैर्वहिः' इत्यन्तेन दन्तजन्मकालस्य षण्मासानन्तरत्वसूचना. दादन्तजननात् सद्य इति कूर्मपुराणेन षण्मासाभ्यन्तरे सद्यः शौच षण्मासोत्तरन्तु अन्य दशौच तथा सद्योजातोमृत इत्यत्र सद्य एव जातो जीवनत्पन्नः सद्योमत: जन्मसमानेऽहनि मृत इत्यर्थे न जातस्य सप्तमाष्टममासौय स्य जन्मदिनमरणादेव नबहाशौच तदुत्तरदिनादौ तु नवममासादिजातमृतवटु वेदितव्यम्। एतेन जन्मावधि विरानाभ्यन्तरमरण एव त्रिरात्रमिति निरस्त प्रमाणाभावात् । अत्र विशेषमाह मरीचिः। 'गर्भस्रुत्यां यथामासमचिरे तूत्तमे नाहः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च। भष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता'। यथामासमिति माससमसंख्यदिवमानतिक्र. मेण यावन्मासीयो गर्भस्तावमासममसंख्यानि दिनानौत्यर्थः । एष च प्रथममासादिषण्मासपर्यन्तं अचिरे हितोये मासि। तथाच यमः 'गर्भमामा अहोरात्र काहं वा गर्भसंस्रवे' इत्यत्र गर्भमासागर्भमाससमसंख्यदिवमा बहुवचननिर्देशात् तीयमासात् प्रभृति षण्मासपर्यन्तम् अहोरात्रं प्रथममासौयगर्भस्रावे वाहं वेति परिशेषात् हितोयमासौयगर्भस्राव इति मासहये तु यवर्णस्य दिनहयाद यावहिनमधिकं मरीयुक्तं तह वपिनाकर्मानधिकारार्थ तथाहि 'रात्रिभिर्मासतुल्याभि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy