SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ शुचितत्त्वम् । fara विशति । रजस्यपरते माध्वी खानेन स्त्री रजखला' इति मनुवचने गर्भस्रावाशौचमध्ये रजस्वलाशौचाभिधानं गर्भस्रावाशौचस्य रजस्वलाशौचतुल्यतार्थं समभिव्याहृतयो गर्भस्रावाशौचरजखला शौचयोः रजस्वलायां तथा दर्शनात् । यथा शङ्खः 'शुद्धा भर्त्तयतुर्थेऽह्नि अशुद्धा देवपैत्रयोः । दैवे कर्मणि पैत्रे च पञ्चमेऽहनि शुद्धप्रति' । एवञ्च तृतीयचतुर्थपञ्चषष्ठमासेषु अपि 'ब्राह्मणो चत्रिया वैश्या शूद्राणाञ्च यथाक्रमं माससम संख्यदिनातिरिक्तमेकराच' दिराव' चिराव' षड्रात्रञ्च देवपैत्रे कर्मणि अनधिकारो बोद्धव्यः । लौकिककर्मणि तु मास सम संख्या दिनानन्तरमेव शद्धिः । अन्यथा द्वितीयमानमात्रपरत्वे तत्परे लघुशौचेन वैषम्य' स्यात् हारलताप्येवं मिताचरायां गर्भधारणञ्च श्रमादिभिर्लिङ्गैवगन्तव्यम् । तथाच श्रुतिः सद्यग्गृहीतगर्भायाः श्रमो ग्लानिः पिपासा अशक्त्या निषदनं शुक्रशोणितयोरनुबन्धः स्फुरणञ्च योन्याः' इति । . अथ स्त्यशौचम् | आदिपुराणं 'दत्ता नारी पितुर्गेहे सूयते म्रियतेऽथवा । स्वमशौचं चरेत् सम्यक् पृथक् स्थानव्यवस्थिता । तद्दन्धुवर्गस्त्वेकेन शुद्धात्तु जनकस्त्रिभिः । आजनमनस्तु चड़ान्तं यत्र कन्या विपद्यते । सद्यः शौच भवेत्तव सर्ववर्णेषु नित्यशः । ततो वाग्दानपय्र्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः । वाक्प्रदाने कृते तत्र ज्ञेयञ्चोभयतस्त्रग्रहम् । पितुर्वरस्य च ततो दत्तानां भर्त्त रेव हि । स्वजात्युक्तमशौच स्यात् सूतके मृतकेऽपि वा । पितुर्गहे या सूयते म्रियते वा दत्ता नारी सा प्रसवे तदा स्वमशौच जननौ प्रयुक्तमशौच पैठीनस्युक्तं चरेत् व्यवहरेत् न सपिण्डमात्रजननाशौचम् । यथा पैठीनसिः । 'सूतिकां For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy