________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
२६३
पुत्रवती विंशतिरात्रेण नातां सर्वकर्माणि कारयेत् मासेन स्त्रीजननीम्' इति अस्य स्वजात्युक्ताशौचकालाधिककालबोधक वात् शूद्रेतरपरत्वम् अत्र पुत्रवतौमिति मतुपनिर्देशो विद्यमानपुत्रार्थः स्त्रीजननौमित्यत्रापि साहचर्यात्तथा कल्पाते। ततस जातानन्तरमृतयोरिव मृतजातयोरपि न विंशत्यहमासामशौचं विद्यमानत्वाभावहेतोरविशेषादिति। पृथक्स्थानव्यवस्थिता पृथकस्थाने पित्रादिसंसर्गशून्ये पिलगेहे स्थिता चेत्तदा तहन्धुवर्गो मात्रादिरेकाहेन जनक स्त्राण शुद्ध्यति शुक्रशोणितसम्बन्धरूपजननकर्तत्वाविशेषाज्जनन्यपि अन्यथा तस्या: संसर्गे पिनादेस्तत्तल्याप्रायत्याप्रसङ्गः। यथाऽशौच्यधिकारे कूर्मपुराणम्। 'यस्तैः सहासनं कुर्य्याच्छयनादौनि चैव हि । बान्धवो वा परो वापि स दशाहेन शुधति'।
आदिशब्दादालिग नाङ्गसंवाहनादिग्रहणम् । अत्रैव पूर्वा? वृहस्पतिः। 'यस्तै: सहासपिण्डोऽपि प्रकुर्याच्छयनासने' । अत्र प्रशब्देन कामतोऽनुवृत्तञ्च द्योत्यत। पराशरः 'सम्पर्कान्टुष्यते विप्रो जनने मरणेऽपि वा। सम्पर्क विनिवृत्तानां न प्रेतं नैव सूतकम्। केचित्तु यदि पितुः प्रधानगेहे सूयते मियते वा तदा बन्धुवर्गो मात्रादिरेकरात्रेण शुद्ध्यति जनकस्विभिःशुद्धयति पृथकस्थाने शयनभोजनदेवाचनगृहभिन्नरहे सूयते म्रियते वा तदा नारीज्ञातिर्वक्ष्यमाणं स्वमशौचं चरेत् । न पित्रादिरिति परिसंख्याविधिः। तथाच कल्पतरुः । 'दत्ता नारौं पितुमे हे प्रधाने सूयते यदा। म्रियते वा तदा तस्याः पिता शत्तिभिर्दिनैः'। इत्येतदसत् न पित्रादिरिति प्रसत्यभावन तनिषेधानुपपत्तेः दत्तानां भर्तुरेव हि इम्बनेन पौनरुक्त्यापत्तेश्च। अपरे तु चरेदित्यस्य कर्ता तत् बन्धुवर्ग: पिता च प्रधान रहे प्रसवे मरणे खखजात्यु माशीच पृथग्गई
For Private and Personal Use Only