________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्वम्।
च एकाहाद्यशौच यथायथं चरेदित्यर्थः । गेहे प्रधाने सूयत इत्यत्राप्रधान इत्याकारप्रश्लेष इत्याहुस्तञ्चिन्त्यम्। संस्कार भत्तुरेव हौत्यु का खजात्युक्ताशौचमिति वक्ष्यमाणैर्विरोधात् नियत इत्यनेन तु पितुर्ग हे मरणमात्रे मातापिनोस्त्रिरात्रं भ्रातादेरैकरात्रमिति। च डान्तमिति चूड़ापदं 'व्रतचड़. दिजानान्तु प्रतीतिषु यथाक्रमम्' इति वक्ष्यमाणात् प्रतीतिपरं हितीयवर्षसमाप्तिपर्यन्त कालोपलक्षणञ्च । 'अहस्त्वदत्तकन्यानामशौच मरणे स्मृतम्। जनहिवर्षान्मरणे सद्य: शौच. मुदाहृतम्'। इति कूर्मपुरामौकबाक्यत्वात्। अतःपरं प्रव. द्वानाम् अक्तवाग्दानावस्थातः परं प्राप्ताधिकरूपाणाम् अधिकरूपं व्यनक्ति वाक्प्रदाने कत इति उभयत इति व्याख्या करोति पितुर्वरस्य चेति हारलताप्रभृतयः। केचित्तु अतःपरमित्यादिना वाग्दानोपलक्षित कालानन्तरं त्रिरात्रं विधीयते । तत्कालच कन्याविवाहकाल: कन्याविवाहकालच उपनयनकालः पतिसेवा गुरौवास इति मनुवचनेन उपनयनतुल्यकालत्वाभिधानात्। सोऽपि गर्भाष्टमाब्दे इत्याहुस्तच्चिन्त्यम्। न खलु शूदाणामुपनयनमस्ति नवा सर्वेषां हिजम्मनां गर्भाष्टम एव उपनयनकालः। न वा विवाहकालस्य वाग्दानकालत्वे प्रमाणमस्ति। न च अतःपरं प्रवद्धानामित्यस्य वैयर्थ्य मेब प्रमाणमिति चेदाचार्याणामियं शैलौ यत् सामान्ये नाभिधाय तदेव विहणोति यथा तवैव उभयत इत्युक्त्वा पितुर्वरस्य चेति न वैयर्थ्य सामान्यविधिरस्पष्टं संस्क्रियेत विशेषत इति न्यायात् पितुर्वरस्य चेति उभयपक्षोपलक्षणं तथाच मनुः । 'स्त्रीणामसंस्कृतानान्तु वाहाच्छ छान्ति बान्धवाः। यथोतो. नैव कालेन शुधान्ति हि सनाभयः'। असंस्कृतानामतपाणिग्रहणरूपसंस्काराणां वाधवा भर्तसापिण्डाख्य हेण
For Private and Personal Use Only