________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शधितत्त्वम्।
२६५
शान्ति एतच्च वाग्दानात् प्रभृति वाग्दानव्यतिरिक्त न भर्तपक्षे सम्बन्धाभावात्। सनाभयः पिटपक्षीयसपिण्डाः। पुरुषवयपर्यन्ता इति यावत्। सापिण्डामधिकृत्य अप्रत्तानां त्रिपौरुषमिति वशिष्ठवचनात् । न च 'अप्रत्तानां तथा स्त्रीयां सापिण्डा साप्तपौरुषम्' इति रत्नाकरकृतकूर्मपुराणवचनात् कन्धानां त्रिपौरुषसापिण्डा प्रतिपादकवचनं वाग्दानोत्तरविषयमिति रुद्रधरोक्तं युक्तं तस्य वचनस्योहाहपरत्वेनैवोपपत्तेस्त्रिपौरुषवचनस्य वाग्दानोत्तरकल्पने प्रमाणाभावात् गौरवाच्च। यथोक्तेन पूर्वार्दोक्तेन विरात्रेण शुद्धयति । रत्नाकरादौ शङ्खः विष्णुधर्मोत्तरञ्च। 'पिटवेश्मनि या नारी रजः पश्यत्यसंस्कृता। तस्यां मृतायां नाशौचं कदाचिदपि ग्राम्यति'। पितुर्यावज्जौवमशौचमिति वाचस्पतिमिश्राः । मोदरे विशेषयति कूर्मपुराणम्। 'आदन्तात् सोदरे सद्य: आचूड़ादेकरात्रकम् । आप्रदानाचिरानं स्याद्दशरात्रमत: पर' इति। न चात्र सोदरपदं कैमुतिकन्यायात् पित्राद्युप. लक्षणमिति वाच्यम् । आदिपुराणे जनकस्त्रिभिरित्यभिधाया. जन्मनस्तु चूड़ान्तमित्यभिधानेन पितुरपि जन्म प्रभृतिचूड़ापर्यन्तं सद्य: शौचाभिधानाहाचनिकेऽर्थे न्यायानवताराच। दशरात्रमिति भादिसपिण्डपरं 'दत्तानां भर्तरेव हि' इति स्मृतेः । केचित् विषमशिष्टभयात् समानमुदरं यस्मादिति बहुब्रीहिणा सोदरपदं पिटपरमित्याहुः तन्न पितुर्वरस्य इत्य. नेन विरोधात्।
अथ बालाद्यशौचम्। 'नवमे दशमे मासि प्रबलैः सूतिमारतैः। नि:सार्यते बाण इव जन्तुश्छिद्रेण सज्वरः' । इति याज्ञवल्कयोक्तप्रकृतप्रसवकालनवममासादिजातमृते कूर्मपुरायम्। 'जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः। मातुन
२३-क
For Private and Personal Use Only