________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्त्वम्।
सूतकं तत् स्यात् पिता त्वस्मृश्य एव च। सद्यः शौच सपिण्डानां कर्त्तव्य सोदरस्य च। ऊड दशाहादेकाहं सोदरो यदि निर्गुणः'। सूतकं तत्स्यादित्यनेन पूर्वजातं जननाशौचमेव पितुर्मातुश्चोयते न तु मरणाशौच मातुरस्पृश्यत्वं पूर्व मेव सिमिदानी पितुरप्युक्तं बाल स्त्वन्तर्दशाह इत्यादिवचनात् सद्यः पदं साक्षातशुद्धिविधायकं न तु मरणेन स्नानापनेया. शौचम् उत्पाद्य जननाशोचनिवर्त्तकमित्यभिधायकं कल्पना. गौरवात् 'मरणोत्पत्तियोगे तु मरणात् शुद्धिरिष्यते' इत्यादि वचनाच। तथाच मिताक्षरायां वृहन्मनुः । 'दशाहाभ्यन्तरे बाले प्रभौते तस्य बान्धवैः। शावाशौच न कर्तव्य सूत्याशीच विधीयते'। बान्धवैः पिटमाटभिः वचनान्तरैक. वाक्यत्वात् बहुत्वन्तु व्यक्तिीदात् दशाहपदं तत्तहर्णोशाशौचाहपरं सामान्यतः कूर्मपुराणे तत्सूतकमित्युतत्वात् पारस्करेणान्तः मूत कमित्यभिधानाच। यथा अहिवर्षे प्रेते मातापित्रोरशीचमे करात्र विरानं वेति शरीरमदग्धा भूमौ निखनन्ति। अन्तःसूतके चेदोत्थानादाशौच सूतकवदिति । नवममासादिमृतजाते तु सपिण्डादौनां दशाहादिजननाशौच गर्भ यदि विपत्तिः स्यादिति मिताक्षरोक्षप्रागुक्तः। एकरानं त्रिरात्र वेत्यजातदन्लजातदन्तमृतविषयं यथा कोम। 'अजातदन्तमरणे पित्रोरेकाहमिष्यते। दन्तजाते विरान स्वाद यदि स्याता, निर्गुणौ'। अजातदनसमरणे यदेकाहसुनो तच्छुद्रेतरपरं तस्य विराविधानात्। यथा वाहाच्छुकातीत्यनुवत्ती शङ्कः । 'अनूढ़ानान्तु कन्यानां तथा वै शूट्रजन्मनाम्' इति। न चैतत् सगुणशूद्रस्व जालदन्त विषयभिति स्वाकरायुक्त युक्तं शववचनस्य बालानामजातदन्तानां विरावेष पहिरिति मिताक्षराहतकाश्यपवचनेन बालेच प्रजातदो
For Private and Personal Use Only