________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
२६७ च विरा शावाशौचमिति गोतमरत्नाकरधृतवैषमतवचनेन चैकमूलत्वात्। व्यतमाह मत्य सूक्तं 'बिराचन्तु भरते षण्मासोनशिशो मृते'। एवञ्च जातदन्तशूद एव परिशेषात पञ्चाहमाहाङ्गिराः । 'शूद्रे त्रिवर्षायूने मृते शधिस्तु पञ्चभिः । प्रत ऊ मते शूद्र हादशाहो विधीयते। षड्वर्षान्तमतोतो यः शूदः संम्रियते यदि। मासिकन्तु भवेच्छौचमित्यादि रसभाषितम्। त्रिवर्षाहर्तमानतीय वर्षावाने असमाप्त. हितोयवर्षे इत्यर्थः। षण्मासाभ्यन्तरे शूदे मृते बाले नाह विदुः। अनतीते हिवर्षे वै मते शुयत्तु पञ्चभिः' इति यम. वचनैकवाक्यत्वात्। यत्तु 'अनूढभार्यः शूटस्तु षोड़शाहतसरात्परम्। मृत्यु समधिगच्छत्तु मासं तस्यापि बान्धवाः । शुचिं समधिगच्छन्ति नात्र कार्या विचारणा'। इति शङ्खवचनम्। तदङ्गिरोवचनविरोधात् सगुणशूविषयमिति गौड़ाः। मैथिलास्तु षड्वर्षापर्यंढभार्यत्वे मासः। अनूढ़भार्यत्वे हादशाहः । षोडशोपर्यन्दभार्यत्वेऽपि मास इत्याहुस्तव षड्वर्षाभ्यन्तरे क्षतविवाहस्य मरणे मासाशौचस्व वस्यमाणत्वेन षड्वर्षोपयूं ढभार्यत्वे मास इत्यत्र षड़वर्षोंपरौत्यस्य वैयर्थ्यापत्तेः। एवञ्च षड़वर्षोपयनूदभार्यमरणे निर्गुणानां सम्पूर्णाशौचम्। षोडशोवर्षोपरि सगुणानामिति। शूदस्य प्रधान संस्कारत्वेन दैवात् षड़वर्षाभ्यन्तरेऽपि प्रतोदाई मासाशीच व्यवड़ियते। अन्यथा हिवर्षीयायाः शूदपना मरणे दशरात्रमतःपरमित्युक्तावचनात मासाशौचम्। तहोटुः पञ्चवर्षीयस्य मरणे हादशाह इति महदैषम्यं स्यात् । पतएव हिवर्षोत्तरषोडशवर्षाभ्यन्तरमनूढ़भायें मृते हादशाहमेवाशौचम् एवं वदता वाचस्पतिमिशेणापि हिवर्षोपरि बढभार्यमरणे मासाशौचमङ्गोकतम्। केचित्तु अनूढभार्य:
For Private and Personal Use Only