________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम्।
खण्डकाभियोगेऽपि न दोषः यत्तु 'पूर्वमाक्षारयेद यस्तु नियत स्वात् स दोषभाक् । पवाद यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः' इति नारदवचनं तत्पूर्वापेक्षया परस्याधिकवाक्: पारुष्योत्पादकस्यापि स्वल्पदण्डविधायकम् । युगपत्संप्रवर्तने ऽधिकदण्डाभावमाह स एव। 'पारुथ साहसे चैव युगपत्संप्रवृत्तयोः। विशेषश्चेव लभ्येत विनयः स्यात् समस्तयोः' । विनयो दण्डः । एवञ्च दण्डोऽयमनपराधे मयि कृतः 'पौड़ित. त्वादिति भाषायां प्रत्यभियोगः कार्य एव। प्रत्यवस्कन्दनोत्तरत्वेन युगपदनेकव्यवहारापत्तिदोषस्याभावात्। सभापते: कर्त्तव्यमाह कात्यायनः। अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वाटिनोः। स रक्षितो दिनस्यान्ते दद्यानत्याय वेतनम्'। प्रतिभवति तत्कायें तहगवतीति प्रतिभूलग्नकः । वादयोग्यः विवादफलस्य साधितधनाटिदानस्य दण्डदानस्य च क्षमः। वादिनोर्भाषावादिनः उत्तरवादिनश्च। तथाच याज्ञवल्काः। 'उभयो: प्रतिभूह्यिः समर्थः कार्यनिर्णये । प्रतिभुवस्त्वभावे च राज्ञा संजपनं तयोः'। राज्ञा संजपनं दण्ड तुल्याधिकरणं निर्णयस्य कार्ये धनादिदामे राजदन्तादित्वात् कार्यशब्दस्य पूर्वनिपात: भृत्यः तदक्षको राजनियुक्तः । प्रत्यर्थी यदि कश्चित्कालं प्रार्थयते स लभते अर्थी तु कालं प्रार्थयन् अर्थित्वमेव व्याहन्यादिति तेन कालो न प्रार्थनीयः । तढाह 'प्रत्यर्थी लभते कालं नाहं सप्ताहमेव च। अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते'। क्वचित् प्रत्यर्थीकालं न लभते । याज्ञवल्काः। 'साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम्। विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः'। साहसं मनुष्यमारणं गौरत्र दोधा अभिशापो महापातकादिना प्रत्यये व्यनाशे स्त्रियां कुलस्त्रियां चारित
For Private and Personal Use Only