SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतखम् । विवादविषय प्राप्तायां दास्यां खत्वविवादे वा एषु सद्य एव उत्तरं दापयेदिति शूलपाणिः । विशेषयति कात्यायनः । 'यस्मात् कार्यसमारम्भश्चिरात्तेन विनिचितः। तस्मान्न लभते कालमभियुक्तस्तु कालभा'। अपवादमाह वृहस्पतिः । 'अभियोक्ताऽप्रगल्भवाहत नोत्सहते यदि। तदा कालः प्रदातव्यः कार्यशक्त्यनुरूपतः। प्रनापि विशेषयति व्यासः । 'राजदैवकतो दोषस्तस्मिन् काले यदा भवेत्। अबध्ययोगमावेण न भवेत् स पराजितः'। वक्तसमयबध्योऽभियुक्तः । 'राजदैवकतं दोषं साक्षिभिः प्रतिपादयेत्। जैह्मन वर्त. मानस्तु दण्ड्यो दाम्यस्तु तदनम्। अवध्यतिक्रमहे तो राज. दैविकदोषस्य प्रमितौ न तदतिक्रामकोऽपराध्यति जैह्माञ्च तदतिक्रमेण दण्डयो भङ्गी च भवतीत्यर्थः । छद्मकाठिन्यादियुक्तो जिह्मः। तथाच हारीतः। 'छद्ममायाव्याजयुक्ता निवतिः। कौटिल्यकाठिन्यशाव्यवैरस्य सद्भावयुक्तं जैह्मामिति'। युक्तं योगः। अथ व्यवहारपादनिर्णयः। तत्र वृहस्पतिः। 'पूर्वपक्षः स्मृतः पादो दिपादश्चोत्तरः स्मृतः। क्रियापादस्तथा चान्यचतुर्थो निर्णयः स्मृतः। मिथ्योत्तौ च चतुष्यात् स्यात् प्रत्यव. स्कन्दने तथा। प्रान्याये च स विज्ञेयो दिपात् संप्रतिपत्तिषु' । यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथापि उत्तरवादिनैव भाषार्थस्याङ्गोकतत्वेन क्रियासाध्ये न भवति इति हिपादतोता। अथ भाषापादः। तत्र भाषाखरूपमाहतुः कात्यायनवृहस्पती। 'प्रतिज्ञा दोषनिर्मक्तं साध्य सत्कारणान्वितम् । निश्चितं बोकसिद्धच पक्षं पक्ष विदो विदुः। खल्याक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः। विरोधिकारणैर्मुको For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy