________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
शुद्धितत्त्वम्।
समानं लघु वा निमित्तं जातं पूर्वनिमित्तकालादुपरि वकाले श्रुतमशौचं जनयत्येव अत एवम्भतविषये यत्तदबध्यशौचा. चरणं तदधान्यैवेति यदिष्टं तब शोभनं तथाले तु पूर्वाशौचकालोत्तरं यत्तहिन पिण्ड दानवृषोत्सर्गादिकृतं परकाले पूर्वजातसङ्करज्ञानेन तस्य अयथाकालकतत्वात् कस्यचित् पुनःकरणप्रसङ्गः। कस्यचिदैफल्यं तत्कालीनसध्याद्यकरणनिमित्त प्रायश्चित्तप्रसङ्गश्च स्यात्। देशान्तरोयाशौचनिमितान्तरशतया बहुवित्तव्ययायामसाध्यवृषोत्माद्यनुष्ठान न स्यात् तस्मादविज्ञाते न दोषः स्यादित्यविशेषात् सङ्करेऽपि प्रसज्जतीति। अतएव 'प्रधानां योगपद्ये तु जेया शुद्धिगरीयसा' इत्यत्र लक्षणां विनापि सङ्गतिरिति । एवं शवानुगमनप्रयुक्ताशौचयोः शूद्रदहनादिब्राह्मणपिटमरणयुक्ताशौच. योरशुच्यत्रभोजनजाशौचयोर्दशाहाद्युपरि संवत्सराभ्यन्तरे मरण श्रवणप्रयुक्ताशौचयोरपि साङ्गय्यं मङ्गच्छते। अन्यथा तवानध्यवसायः स्यात् अतएव वाचस्पतिमिशेण प्रथमजनिताधसत्त्वे परं निमित्तं जातमपि येन तदा न जातं तस्य न सङ्करः हितोयस्य तं प्रति तदा पण्ड त्वात्। तस्य क्रमिकप्रकृतमशौच हयमित्युक्तम्। जननमरणनिमित्तावधारणन्तु भ्रमप्रमासाधारणं छन्दोगपरिशिष्टे मृतभ्रान्त्या पर्ण नरदाहे पश्चादागतस्य शान्त्यभिधानाद यथा ‘एवं कृते मृतभ्रान्त्या यद्यागच्छेत् पुमान् क्वचित्। कुर्य्यादायुमतौमिष्टिं पुनराधाय पावकम्'। एतच्च साग्नेनिरग्नेस्तु सामान्यखस्त्ययनं हरिपूजादिकम्। अतएव विष्णुपुराणीयस्य स्यमन्तकोपा. ख्याने गद्यम्। तस्य जीवतः कथमेतावन्ति दिनानि शत्रुक्षये व्याक्षेपो भवतीति कृताध्यवसाया हारकामागत्य हतः कृष्णः इति कथयामासः तहान्धवाथ तत्कालोचितमखिलसुपरत:
For Private and Personal Use Only