SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शद्धितत्त्वम्। २५७ क्रियाकलापञ्चक्रः । तत्र च अस्य युध्यमानस्यातिथडया दत्तविशिष्टपानोपयुक्तावादिना कृष्णस्य बल प्राणपुष्टिरभूदिति । एवं स्वरूपयोग्यतामादायैव अथ चेद्दशरात्राः सन्निपतेयुराचं दशरात्रम् आनवमाद्दिवमादिति बौधायनौयेऽपि दशरात्रसन्निपाताभिधानं सङ्गच्छते। अन्यथा प्रथमदिनातिरिक्त मलोपहितदशरात्रान्तरानुपपत्तेः। न च प्रथमदिन एव तथेति वाच्यम् आनवमादित्यनुपपत्तेः आद्य दशरानमित्यभिधानञ्च वैययं स्यादिति। एव परजातस्य दशरात्रत्ववत् यूर्वजातस्य तन्मध्ये मरणेऽपि तदशौचस्य फलानुपहितदशरात्रत्वेऽपि स्वरूपयोग्यतया दशरात्रत्व तेन सहसरे परशौचस्य पूर्वाशौच कालावधिस्थायित्वाद् यथा तत्र पूर्णपूर्वशौचान्त दिने पूर्णाशौचनिमित्तान्तरपाते दिनहयादिरूपतहया मध्यजाताशौचस्यापि स्थितिः तथा यत्र सपिण्ड जननाशौचकालमध्ये सपिण्डान्तरजननं भूतं तत्र पूर्वजातस्यान्त. रामरणे पूर्वाशौचनिवृत्त्यापरायौचस्य निवृत्ति: न तु परजातस्य तन्मध्ये मरणेऽपि पूर्वाशौचस्य निवृत्तिः तस्य स्वाधीनस्थायित्वात् एवमेव शुद्वितत्त्वाणवे। यत्र दशमदिने सपिण्डजननान्तरं भूतं तत्र तहिने पूर्वजातमरणे सपिण्डानां सद्यः शौचं 'बालस्त्वन्तर्दशाहे तु प्रेतवं यदि गच्छति। सद्य एव विशुद्धिः स्यानाशौचं नैव सूत कम्' इति शझोतो: पूर्वजातस्य मातापित्रोस्तु खजात्युक्तवपुत्रजननाशौचकालेन शुद्धिः । जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः। मातुश्च सूतकं तत् स्यात् पितात्वस्पृश्य एव च' इति कूर्मपुराणात् । परजातस्य पितुःस्वपुत्रजननावधि पूर्णाशौच कालेन शुद्धिः पराईपातित्वात् परजालपुत्र कन्यामातुश्च विंशत्य हमामाभ्यां शुद्धिः। सूतिकां पुत्रवती विंशतिरात्रेण मातां सर्वकर्मारिए For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy