SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । १३ तत्त्वज्ञानम्। सत्ये विशेषमाह गोतमः। 'नानृतवचने दोषो जीवनञ्त्तदधीनं न तु पापोयसां जीवनमिति' । काशीखण्डञ्च 'सर्पिलवण तैलादिक्षये चापि पतिव्रता। पति नास्तौति न ब्रूयादायाद्यर्थे न योजयेत्। क्षयेऽपि तं वस्तिमित्यादिप्रयोज्यम् । शपथेऽपि मनु: 'कामिनीषु विवाहेषु गवां भक्ष्ये तधे धने। ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्। इन्धने होमार्थमपहते ब्राह्मणाभ्युपपत्ती ब्राह्मणरक्षार्थमङ्गोकतधनादौ मिथ्याशपथे पापं नास्तौति कुल्लकभट्टः। यम: 'न नर्मयुक्तं वचनं हिनस्ति न खैरवाच्यं न च मैथनार्थे । प्राणात्यये सर्वधनापहार पञ्चानृतान्याहुरपातकानि'। नर्म क्रीड़ापरिहास इति यावत्। अतएव मिताक्षरायां स्मृतिः। 'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' खैरवाच्य वानर्थपरौहारार्थ कपटेनान्याभिलायः । अतएव शङ्खः । 'यस्य यस्य तु वर्णस्य बत्तिच्छेदं समाचरेत् । तस्य तस्य बधः प्रोक्त प्रायश्चित्तं समाचरेत्' । वायुपुराणे । 'यदेतविणं नाम प्राणान्ते तु वहिवराः। स तस्य हरते प्राणान् यो यस्य हरते धनम्। आदित्यपुराणेऽपि । 'पष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः। उच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् । महाभारते 'मत्य भूतहितं प्रोक्त मनसोदमनं दमः । तपः स्वधर्मवर्तित्व शौचं सङ्करवर्जनम् । सन्तोषो विषयत्यागो होरकार्यानिवत्तनम् । क्षमाहन्दसहिष्णुसमाजवं समचित्तता। ज्ञानं तत्त्वार्थ सम्बोध: शमश्चित्तप्रशान्तता। दया भूतहितैषित्वं ध्यानं निर्विषयं मनः' । हन्द शीतोष्णादि। वैदिके कर्मणि प्रथमत: ओं तत्सदिति निर्देशोऽपि। तथाच भगवहोता। 'ओं तत्सदितिनिर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वैदाम यज्ञाच For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy