SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० एकादशीतत्त्वम् । धर्मोत्तरे । 'एकादश्यां यदा राम आदित्यस्य दिनं भवेत् । उपोष्या सा महापुण्या पुत्रपौत्रविवर्द्धिनी । भृगुभानुदिनोपेता सूर्य संक्रान्तिसंयुता । एकादशी सदोपोष्या yautaविवर्द्धिनी' । इत्यादिवचनेषु एकादश्यां रविवारादौ प्रत्युत चानुषङ्गिकफलश्रुतेः । न च नित्ये निषेधः काम्ये फलमिति जीमूतवाहनोक्त युक्तम् इति वाच्यं सदा पदश्रुतेः । कामित्वाकामित्वरूपविशेषाभावात् किन्तु संक्रान्त्यादिषु उपवास निषेधस्तु तत्तनिमित्तोपवासपरः 'तनिमित्तोपवासस्य निषेधोऽयमुदाहृतः । नानुसङ्गकतो ग्राह्यो यतो नित्यमुपोषणम्' इति जैमिनिस्मृतेः । संक्रान्त्यादिनिमित्तकोपवास: संवर्त्तक्तः । 'श्रमावास्या दादशी च संक्रान्तिय विशेषतः । एताः प्रशस्तास्तिथयो भानुवारस्तथैव च । अत्र स्नानं जपो होमो देवतानाच पूजनम्। उपवासस्तथादानमेकैकं पावनं स्मृतम्' । तथा 'उपवासञ्च ये कुर्य्युरादित्यस्य दिने तथा । जपन्ति च महाश्वेतां ते लभन्ते यथेप्सितम् । महाश्वेतामन्त्रस्वागमे । 'कामित्युक्का ततो हौन्तु सकारण विसर्गवान् । महाश्वेताख्य मन्त्रोऽयं भानोस्ताक्षर ईरितः । संवत्सरप्रदोपे । 'सप्तवारानुपोष्यैव सप्तधा संयतेन्द्रियः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति' । कृतं श्राद्ध इति काम्ये । नित्ये तु वराहपुराण विष्णुधर्मोत्तरकात्यायनाः । 'उपवासो यदा नित्य: श्राद्ध नैमित्तिकं भवेत् । उपवास तदा कुर्य्यादानाय पिटसेवितम्' । यत्तु 'रविवारेऽर्कसंक्रान्त्या मेका. दश्यां सितेतरे । पारणञ्चोपवासञ्च न कुयात् पुत्रवान् गृही' इति पारणनिषेधो रविवारसंक्रान्तिप्राप्तोपवासनिषेधवत् रविवारसंक्रान्तिमात्र प्राप्तपारणपरः । तयोरेव पारणन्तु प्रागुक्तश निवारोपवासानन्तरं रविवारे । 'नित्य' द्वयोरयनयो ' For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy