________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्यतत्त्वम्।
जेष्यसि पिबैता अपः। ओम् वाचन्ते शुन्धामि ओम प्राण न्ते शुन्धामि ओम् श्रोत्रन्ते शुन्धामि प्रोम् नाभिन्ते शन्धामि श्रीम वायुन्ते शुन्धामि प्रोम् चरिचन्ते शुन्धामि ओम् मदन्ते शुन्धामि पोम् पादन्ते शुन्धामि श्रोम् यत्ते करं तत्ते शुन्धामि नमस्तु आप्यायतां प्राणन्ते आप्यायतां श्रोवन्ते प्राप्यायताम् श्रीम् यत्ते क्रूरं यदधःस्थित तत्त आप्यायतां तत्ते तिष्ठतु समूहेभ्यः खाहा। ततः पशोः कर्णे 'हिलि हिलि किलि किलि बहुरूपधरायै हुँ हु स्फे स्फ इमं पशु प्रदर्शय स्वर्ग नियोजय मुक्ति कुरु कुरु स्वाहा' एभिर्मन्वैः कुशोदकैः संप्रोक्ष्य ओम् छागपशवे नम इति गन्धादिभिरभ्यर्थ 'छाग त्वं वलि. रूपेण मम भाग्यादुपस्थितः। प्रणमामि ततः सर्वरूपिणं वलिरूपिणम्। चण्डिकाप्रीतिदानेन दातुरापहिनाशन। चामुण्डावलिरूपाय वले तुभ्य नमो नमः। यतार्थ पशवः सृष्टाः स्वयमेव स्वयम्भुवा। अतस्वां धातयिष्यामि तस्माद यन्ने बधोऽवधः'। इत्युच्चार्य ऐं ह्रीं श्रीं इति मन्त्रेण वलिं शिवरूपिणं विचिन्त्य तस्य मूवि पुष्प न्यसेत्। तत ओम् तत्सदद्य त्यादि अमुकगोत्रोऽमुकदेवशर्मा अभीष्टफलकामो ह्रीं चण्डिकायै इमं छागपशु घातयिष्थे इत्यनेन जलं दद्यात्। तत: 'कष्णं पिनाकपाणिज्च कालरात्रिस्वरूपि. णम्। उग्रं रत्तास्यनयनं रतामाल्यानुलेपनम्। रक्ताम्बरधरञ्चैव पाशहस्त कुटुम्बिनम्। पिवमानञ्च रुधिरं भुनानं क्रव्यसंहतिम्'। एवं खड्गं ध्यात्वा 'रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः'। इत्यभिमन्त्रा प्रां ह्रीं खङ्गाय नम इत्यनेन पाद्यादिभिः संपूज्य। प्रोम् 'असिर्विशसनः खङ्गस्तीक्ष्णधागे दुरासदः श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते। इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा। नक्षत्र
For Private and Personal Use Only