SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६६ सत्यतत्त्वम् । रतिप्रिय। नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे। आधयो मम नश्यन्तु व्याधयश्च शरीरजाः। सम्पाद्यतामभीष्टं मे सम्पदः सन्तु मे स्थिराः। नमी माराय कामाय देवदेवस्य मूर्तये। ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय च' इत्यनेन प्रार्थयेत्। अथ मदनचतुर्दशी। चैत्र शुक्ल चतुर्दश्यां पुत्रपौत्रसमृधिपरमपदप्राप्तिकामः पूर्ववत् गीतवाद्याभिः पूजयेत् । तत्प्रीतये जुगुप्सितञ्च ब्रूयात्। एतदकरणे चैत्रमामीयपुण्यफलं काम: प्राप्नोति । अथ मङ्गलचण्डिकापूजा। तत्र कालिकापुराणम् । येषा ललितकान्ताख्या देवी मङ्गलचण्डिका। वरदाभयहस्ता च विभुजा गौरदेहिका। रक्तपद्मासनस्था च मुकुटकुण्डलमण्डिता। रक्तकोषयवस्त्रा च स्मितवत्रा शुभानना। नवयौवन सम्पन्ना चार्वङ्गो ललितप्रभा'। इति ध्यात्वा एतत् पाद्यम् ओम् ह्रीं मङ्गलचण्डिकायै नमः इत्यनेन पाद्यादिभिः पूजयेत्। प्रोम् ललितचण्डिकायै नमः इति त्रि:पूजयेत् । ततो यथाशक्ति वौज जया ओम् गुह्यातिगुह्य गोप्तो त्वं इत्यादिना जपं समर्पयेत्। एवं रोगादिशान्त्यर्थं मङ्गलवारमारभ्य मङ्गलवारपर्यन्त गीतादिभिः परिपूजयेत्। ततो वलिदानम्। यथा स्वयं उत्तराभिमुखः वलि: पूर्वमुख: ओम् अस्त्राय फडित्यवलोक्य 'प्रोम् अग्निः पशुरासौत्तेनाजयन्तस एतल्लोकमजयद् यस्मिबग्निः स ते लोको भविष्यति त जेथसि पिबैता अपः। ओम् वायुः पशुरासौत्तेनाजयन्तस एतल्लोकमजयद यस्मिन् वायुः। स ते लोको भविष्यति त जेष्यसि पिबैता अपः। ओम् सूर्यः पशुरासीत्तेनाजयन्सस एतल्लोकमजयद् यस्मिन् सूर्यः स ते लोको भविष्यति त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy