________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्य तत्त्वम् ।
४६५
भरताय विभौषणाय लक्ष्मणाय अङ्गदाय शत्रुघ्नाय जाम्ब वते धूमाय जयन्ताय विजयाय सुराष्ट्राय राष्ट्रवईनाय अकोपाय धर्मपालाय सुमन्त्राय इन्द्राय अग्नये यमाय नैऋताय वरुणाय वायवे कुवेराय ईशानाय ब्रह्मणे अनन्ताय खगाय पाशाय अश्शाय गदायै शूलाय चक्राय पद्माय इति अस्त्राणि पूजयेत्। अत्र अभिजित् पूजामुख्यकालः। 'उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यान्तिथी लग्ने कर्कटके पुनर्वसुदिने मेषं गते पूणि। निदग्ध निखिला: पलाशसमिधो मध्यादयोध्यारणेगांवभूतमभूदपूविभवं यत्किञ्चिदेकं महः । इत्यनेन तज्जन्म भावयेत्। पलाशा राक्षसाः ततो वाद्यादौनि वादयेत् । 'फलपुष्पाम्बुसंपूर्ण ग्रहोल्वा शङ्खमुत्तमम् । अशोकरत्नकुसुसयक्तञ्च तुल सौदलैः'। एवम्भूतमध्ये गृहीत्वा ओम् 'दशानन बधार्थाय धर्मसंस्थापनाय च। दानवानां विनाशाय दैत्यानां निधनाय च । परित्राणाय साधूनां रामो जात: खयं हरिः। यहागणाध्य मया दत्तं भ्राभिः सहितो मम'। इत्यनेन अध्य दद्यात्। ओम् श्रीरामचन्द्राय नम इत्यनेन पुष्पाञ्जलित्रयं दद्यात् । एवमष्टप्रहरेषु यथाशक्ति पूजयेत्। ततः परदिने प्रातःसंपूज्य दशम्यां पारणं कुर्यात् ।
अथ मदनत्रयोदशौ। चैत्र शुक्ल त्रयोदश्यां दमनकक्षे शालग्रामे जले वा कामदेवं पूजयेत् अाम् अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्मा पुत्रपौत्वविवर्द्धनसर्वापदविमुक्तिकाम: कामदेवपूजनमहं करिष्ये इति सङ्कल्पा 'चापेषुधक्कामदेवो रूपवान् विश्वमोहनः'। इति ध्यात्वा एतत् पाद्यम् भोम् कामदेवाय नम इत्यादिना पाद्यादिभि: संपूज्य 'ओम् पुष्यधन्वन् नमस्तेऽस्तु नमस्त मौनकेतन। मुनीनां लोक पालानां धैर्यच्युतिकते नमः। माधवात्मज कन्दर्प संवरारे
For Private and Personal Use Only