________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्यतत्त्वम्।
मामशोकं सदा कुरु'। इति पठित्वा प्रान खो विष्णुपदजल. मिश्रिता अशोककलिका अष्टौ पिबेत् । स्त्रीशूद्रानुपनौतैरपि मन्त्रः पठनीयः पौराणिकत्वात्। स्त्रीपक्षे लिङ्गोहो नास्ति प्रकृतेः समवेतार्थत्वात्। __ अथ श्रीरामनवमी। तत्र दशमीयारणसत्त्वे सर्वेरेवाष्टमी. विवा नोपोष्या तदसत्त्वे अष्टमौविद्वाप्युपोष्या दशम्यां पारणानु. रोधात्। ततश्चैत्र शुक्ल नवम्यां पुनर्वसुयुक्तायां केवलायां वा प्रात:कृतस्नानादिः ओम् तत्सदित्युच्चार्य सूर्यः सोम इति पठित्वा ओम् अद्यत्यादि अमुकगोत्रोऽमुकदेवशर्मा ब्रह्मत्वप्राप्तिकामः श्रीरामनवमौव्रतमहं करिष्य इति सङ्कल्पा ओम 'उपाष्य नवमी त्वद्य यामेष्वष्टसु राघव। तेन प्रोतो भव त्वं भी संसारावाहि मां हरे'। तत्र दशम्यां पारण करिष्यामौत्यध्याहारान्वयः। इति निवेदयेत्। ततः शालग्राम जले वा 'कोमलाङ्गं विशालाक्षमिन्द्रनौलसमप्रभम्। दक्षिणांश दशरथं पुलावेष्टनतत्परम् । पृष्ठतो लक्षणं देवं सच्छत्रं कनकप्रभम्। पार्ख भरतशत्रुघ्नौ तालबन्तकरावुभौ। अग्रे व्यग्रं हनूमन्त रामानुग्रहकाङ्गिणम्'। एवं ध्यात्वा एतत् पाद्यम् ओम् श्रीरामाय नम: इत्यादिना पूजयेत् स्नाने तु ओम् ‘इन्द्रोऽग्निश यमश्चेव नैऋतो वरुणोऽनिलः । कुवेर ईशो ब्रह्माहिर्दिकपाला: सापयन्तु ते'। तत ओम् कौशत्यायै नम इत्यनेन पूजयेत्। ओम् ‘रामस्य जननी चासि राममयमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते' इत्यनेन त्रिपूजयेत्। ओम् दशरथाय नम इत्यनेन पूजयेत्। तत ओम् रा हृदयाय नमः - शिरसे स्वाहा रू. शिखायै वषट रै कवचाय हु रौं नेत्राभ्यां वौषट् रः अस्त्राय कट इत्यङ्गानि पूजयेत्। ओम् हनूमते नमः ओम् सुग्रीवाय
For Private and Personal Use Only