SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६८ त्यतत्त्वम् । कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यञ्च शरोरन्ते धाता देवो जनार्दनः । पिता पितामहो देवत्वं मां पालय सर्वदा । नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कशोदरः । भावशो मर्षणश्च अतितेजास्तथैव च । इयं येन धृता चौणौ हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खजाय ते नमः' । इत्यनेन पुष्प दद्यात् । तत ह्रीं फड़िति खम् आदाय श्रम् 'कालि कालि वज्रेश्वरि लोहदण्डाय नम इति पठित्वा बलि पूर्वाभिमुखं स्वयमुत्तराभिमुखः उत्तराभिमुख वलिं वयं पूर्वाभिमुखो वा छेदयेत् । ततो मृण्मयादिपात्रेण रुधिरमादाय देव्याः पुरतः स्थापयित्वा अभीष्टकामो रुधिरं मांसञ्च दद्यात् । तत ऐं ह्रीं श्रीं कौशिकिरुधिरेण श्राप्यायतामिति वदेत् । ततच्छागशिरसि ज्वलद्दशां दत्त्वा एष कागशौर्षवलिः ओम् मङ्गलचण्डिकायै नमः इत्युत्सृजेत् । श्रम् 'जय त्व' सर्वभूतेशे सर्वभूतसमा हृते । रक्ष मां सर्वभूतेभ्यो वलिं भुङ्ग नमोऽस्तु ते' | ततः खड्गस्थ रुधिरमादाय श्रम् ' यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा । स स मे वश्यतां यातु यदि शक्रसमो भवेत्' । ओम् ऐं ह्रीं श्रीं क्लिने मदद्रवे स्वाहा इति सर्ववश्यमन्त्रेण स्वौयललाटे तिलकं कुर्य्यात् । ततस्तुत्वा प्रणम्य कर्मकारायचे दक्षिणां दद्यात् । अथ रोगशान्तिः । 'दानैर्दयादिभिरपि द्विजदेवतागोगुर्वर्चनाप्रणतिभिश्च जपैस्तपोभिः । प्रभिव पुण्यनिचयैरुप चौयमानाः प्राक् पापजा यदि रुजः प्रशमं प्रयान्ति । सुवर्णदानं सर्वेषां रोगाणां नाशकारणम् । तस्मात् सर्वप्रयत्न ेन कर्त्तव्यं कमलोद्भव' । अथ जन्मतिथिद्यत्यम् । 'खण्डनं नखकेशानां मैथुना For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy