SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्मतत्त्वम् । ४६८. ध्यानमेव च । श्रामिषं कलहं हिसां वर्षही विवर्जयेत् । ते जन्मनि संक्रान्तौ चाहे जन्मदिने तथा । अस्पृश्वस्पर्शने चैव न खायादुष्णवारिणा' । विष्णुपुराणं गर्गव । 'सर्वेय जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाग्नि विप्राय पूज. नीयाः प्रयक्षतः । खनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रतिसंवसरखेव कर्त्तव्यच महोत्सवः । वातैस्तिलनातैस्तथा च तत्तिधिमधिकृत्य 'तिलोद्दर्त्ती तिलनायौ तिलहोमी तिलप्रदः । तिलभुक् तिलवापौ च षट्तिली नावसीदति' । तिलोद्दर्त्तनं तिलयुक्त जलैः खानम् ओम् तद्दिष्योरिति मन्त्रेण ततो नववस्त्रपरीधानं कृत्वा कृतनित्यक्रियो दक्षिणपायौ गुग्म लुश्खेतसर्षप निम्वदूर्वा गोरोचनात्मक जन्म ग्रन्थिबन्धनं कृत्वा स्वस्तिवाचनम् श्रम् तद्दिष्णारिति पठित्वा श्रोम् तल्लदित्युचाय श्रोम् श्रद्येत्यादि अमुकगोत्रोऽमुकदेवशर्मा जन्मदिवसनिमित्तक गुर्वादिपूजनमहं करिष्य इति सङ्कल्पा तज्जलम् ऐशान्यां क्षिपेत् । शालग्रामे तदभावे जले वा एतत् पाद्यम् श्रम् गुरुभ्यो नमः एवमर्ष्यादिना पूजयेत् । श्रोम् देवेभ्यः श्रम् अग्निभ्यः श्रम् विप्रेभ्यः श्रम् स्वनक्षत्रनाको ओम् अश्विनोभ्याम् एवं भरणीभ्यां कृत्तिकाभ्यः रोहिणौभ्यः मृगशिरसे प्रार्द्राये पुनर्वसवे पुष्याय अश्लेषाभ्यः मघाभ्यः पूर्वफल्गुनोभ्याम् उत्तरफल गुनौभ्यां हस्तायै चित्रायै खात्यै विशाखाभ्यः अनुराधाभ्यः ज्येष्ठायै मूलाय पूर्वाषाढ़ाभ्यः श्रवणाय धनिष्ठाभ्यः शतभिषाभ्यः पूर्वभाद्रवाः उत्तरभाद्रपाः रेवत्यै एतान् प्रणवादिनमोऽन्तेन पूजयेत् । विशेषनामाज्ञाने खनक्षत्राय नमः श्रीम् पितृभ्यां नमः श्रीम् प्रजापतये नमः ओम् सूर्याय नमः ओम् गणेशाय नमः श्रोम् मार्कण्डेयाय नमः । ध्यानं यथा 'द्विभुजं जटिल सौम्यं सुह ४० क For Private and Personal Use Only ·
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy