SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । ४२५ विषुवे शतसाहस्रमाकामावैष्वनन्तकम्' इति मत्स्यपुराणोक्तशतसहस्रगुणिततत्कर्मफलजनकत्वेन विवक्षणीयत्वान्मेषादाबित्यपि विषुवसंक्रान्ति पुण्यकालपर: अन्यथा कालदयकल्पनापत्तेः व्यवहारोऽपि तथा । संक्रमणपुण्यकालस्तु दिनसंक्रमणे कृत्स्र दिनं षडशीतिमुखेऽतीते वृत्ते च विषुवद्दये । भविष्यत्यय ने पुण्यमतीते चोत्तरायणे' इति तु पुण्यतरकालपरं दिनवृत्तोत्तरायणादिविहितविंशतिदण्डादीनां रात्रिप्रविष्टभागस्यापि पुण्यत्वम् । रात्रि संक्रमणे तु दण्डन्धनप्रथमयामाभ्यन्तरे तहिवसौयशेषयामद्दयं पुण्य दण्डदयात्मकमध्यरात्रे तद्दिवसीय तिथेरभेदे तु तद्दिवसीयशेषयामद्दयं पुण्यं भेदे तु तद्दिवसीयशेषयामद्दयं पुण्यं परदिवसीयाद्ययामद्दयञ्च तिष्यभेदभेदयोदक्षिणायने तद्दिवसीयशेषयामद्दयम् उत्तरायणे परदिवसौयाद्ययामयं दण्डाधिक शेषार्धरात्रि संक्रमणे परदिनाद्ययामइयं सन्ध्यासंक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे रात्रेर्व्यवस्थेति संक्रान्त्यां स्नानमावश्यकम् अनिष्टसंक्रमणे तु तद्दोषशान्त्यर्थं 'धुस्त रवोजसलिलेन सर्वोषधिजलेन च स्नानं विष्णुपूजनं तन्मन्त्रजप संक्रान्ति पुण्यकाल एव स्त्रोतैलमांसवर्जम् इन्दुक्षयेऽमावास्यायां दिनक्षये तिथिवये आकामावैषु आषाढकार्त्तिकवैशाखपौर्णमासीषु ततः कृतस्नानादि प्राङ्म ुख उदयख ब्राह्मणं गन्धपुष्पाभ्यां पूजयित्वा जलघटान्वितशक्तंश्च ओम् जलघटान्वितशक्तुभ्यो नमः इति पूजयित्वा ब्राह्मणहस्त े जलं दत्त्वा घटं संप्रोच्य वामहस्ते स्पृष्ट्वा कुशत्रयतिलजलान्यादाय श्रोम् तत्सदित्युचार्य श्रम् अद्य अमुकमासि अमुकपक्षेऽसुकतिथौ महाविषुवसंक्रान्त्याम् अमुकगोत्रस्य पितुः अमुकदेवशर्मणः सर्वपापविमुक्तिकामः एतान् जलबटान्वितशक्तून् विष्णु देवताकान् अमुकगोत्राय अमुकदेव - A For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy