________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
कत्लतत्त्वम्।
शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददानौति ब्राह्मणहस्ते जलं दद्यात्। ब्राह्मणस्तु दक्षिणहस्ततलमध्यभागाग्ने यतीथेन प्रोम् इत्यनेन गृहीत्वा स्वस्तीत्यु क्वा गायत्री कामस्तुतिञ्च पठेत् जलघटान्विताः शक्तवो विष्णुदेवताका इति वदेत् ततो दक्षिणां दद्यात् यथा ओम् अद्येत्यादि कतैतन्जलघटान्वितशक्तदानकर्मणः प्रतिष्ठार्थ दक्षिणां किञ्चित् काञ्चनमूल्य ब्राह्मणाय अहं ददानौति। ततोऽच्छिद्रावधारणं ब्राह्मणविशेषानुपदेशे यथासम्भवगोत्रनाम्ने ब्राह्मणायेति विशेषः तत्र ब्राह्मणासविधाने तुभ्यामति न देयं भूमौ त्यागजल. प्रक्षेपः एवमन्यत्रापि सम्प्रदटे इति वाक्ये विशेषः सत्पात्राभावे तत्सत्त्वेऽपि तत्तकामो विष प्रौतिकामो वा विष्णवे दत्त्वा ब्राह्मणाय पश्चात् प्रतिपादयेत् । ‘देवे दत्त्वा तु दानानि देवे दत्त्वा तु दक्षिणाम् । तत् सर्व ब्राह्मणे दद्यादन्यथा निष्फलं अवेत' इति मत्स्य सूक्तात् । दत्त्वेत्यत्र देयानौति वाराहीतन्त्रे पाठः । वैशाखे यो घटं पूर्ण सभोज्यं वै हिजन्मने। ददात्यभुक्ता राजेन्द्र स याति परमां गतिम्' । अवापि यथायोग्यं संपूज्य पूर्ववहाक्येन मनोरथ फलार्थिना सभोज्य घटो देयः। स्मृति: 'मवादी शक्तवो देया बारिपूर्णा च गर्गरौ' तत्रापि यथायोग्यं संन्यूजन पूर्ववहाक्य कृत्वा पठेत्। ओम् 'एष धर्मघटो दत्तः ब्रह्मविष्णु शिवात्मकः। अस्य प्रदानात् सफला मम्म मन्तु मनोरथा: । इति महालिङ्गान्य नोरथफलत्व नेयम् । हास्यचिन्तामणो 'मसूरं निम्ब पत्राभ्यां योऽत्ति मेषगते रवौ। अपि रोषावितस्तस्य तक्षकः किं करिष्यति । उत्तराई तु 'मेषस्थ च विधौ तत्र नास्त्यङ्ग विषजं भयम्' इति संवत्सरप्रदीपे पाठः। ततश्च मेषस्थरविस्थितिकाले मसूरं निम्बपनदयञ्च भक्षयेत्। भविष्ये या शुक्ला नरशार्दूल
For Private and Personal Use Only