________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्यतत्त्वम्।
४१
अथ भीष्माष्टमौ। अष्टम्यां ब्राह्मणः पितर्पणं कृत्वा पोम् 'वैयाघ्रपद्यगोत्राय सांकतिप्रवराय च। अपुत्राय ददाम्येतत् सलिलं भीमवर्मणे'। इति पिटवत् भीम तर्पयेत् । ततः कृताञ्जलि: 'भौमः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । प्राभिरभिरवानोतु पुत्रपौलोचितां क्रियाम्'। इत्यनेन प्रार्थयेत्। क्षत्वियादिना पितृतर्पणात् पूर्वम् एतत् कर्त्तव्यम् । भौम्यामेकादश्या मु पोष्ण हादश्यां तिलोहर्तनमावश्यक कर्त्तव्यं नानतर्पण महादानभोजनादि यथालाभं कुर्यात्। माघपौर्णमास्यां युगाद्यात्वेन पार्वणविधिना श्राद्ध कर्त्तव्यम् अनन्तफन्त का प्रनया स्नानदानञ्च कर्त्तव्यं तस्यां दानप्रमाणन्तु तिथिसत्त्वेऽनुसन्धेयम्।
अथ फाल्गुन कत्यम्। तत्र माध्यनन्तरं फाल्गुन कृष्णा. म्यां शाकोपकरणाव न केवलान्नेनापि पार्वणविधिना श्रा कर्तव्यम्।
अथ शिवरात्रि व्रतम्। यहिने प्रदोषनिशीथोभयन्यापिनी चतुर्दशी तहिने व्रतम्। यदा तु पूर्वदिने निशीथव्यापिनी तदा पूर्व द्यः । यदा तु न पूर्वद्य निशोथव्याप्तिः परदिने प्रदोषव्यापिनो तदा परदिने। पारणन्तु परदिने चतुर्दशौलाभे चतुर्दश्यां तदभावे अमावास्यायामपि। व्रतानुष्ठानविधिस्तत्य इयतो ज्ञेयः। 'शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः सर्व पूजाफलं हन्ति शिवरात्रिवहिर्मुखः'। इति नृसिंहाचार्यकृतवचनेनास्य नित्यत्वम्। ___ 'फाल्गुने शुक्लपक्षे तु पुष्यदें हादशी यदि। गोविन्दहादशीनाम महापातकनाशिनी'। तत्र गङ्गायां पद्मपुरा णीयो मन्त्रः 'महापातकसंज्ञानि यानि पापानि सन्ति मे । गोविन्दद्वादशों प्राप्य तानि मे हर जाइवि'।
For Private and Personal Use Only