________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
"व्यवहारतत्त्वम् ।
१८८
अतएव नारद: । 'अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । देवीं वाचं स वदति यः शास्त्रमुपजीवति' । देवीं देवानुमताम् । धर्मशास्त्रयोस्तु विरोधे लोकव्यवहार एवादरणीय इत्याह स एव । ' धर्मशास्त्रविरोधे तु युक्तियुक्तो विधि: स्मृतः । व्यवहारो हि बलवान् धर्मस्तेनावहीयते' I अवहोयते अवगम्यते हिगतावित्यास्माडातोः । अतएव वृह स्पतिः । ' केवलं शास्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः । युक्तिहौनविचारे तु धर्महानिः प्रजायते' । युक्तिर्न्यायः स च लोकव्यवहार इति व्यवहारमातृका । अतएव कात्यायनः । 'कुलशीलवयोवृत्त वित्तवद्भिरधिष्ठितम् । वणिग्भिः स्यात् कतिपयैः कुलहरधिष्ठितम् । सद इति शेषः । कात्यायनः । 'सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृण:' । सभ्यः सभायां साधुः । तथाविधानाह याज्ञवल्काः । 'श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः । राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये समाः । श्रुताध्ययनसम्पन्नाः धर्मशास्त्रज्ञाः कुलीनाः सङ्करादिदोषशून्यमातापितृपरम्पराकाः । एवम्भूताः सभासदः सभायां यथा सोदन्ति उपविशन्ति तथा दानमानसत्कारैराज्ञा कर्त्तव्याः । तथाविधावस्थानेन भूमेः सभात्वमाह मनुः । 'यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञः प्रतिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः । विद्दसंहतावपि सभापर्य्यायपरिषच्छन्दमाह स एव । 'त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्मपाठकः । चयश्चाश्रमिणः पूर्वे परिषत् स्याद्दशावराः । त्रैविद्यः विवेदपारग: हैतुकः सदयुक्तिव्यवहारी । अमरसिंहः । 'सभासदसि सभ्ये च' अत्र भा दीप्तिः प्रकाशो ज्ञानमिति यावत् तया सह साक्षात् परम्परया वा वर्त्तते इति
अतएव
For Private and Personal Use Only