________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
व्यवहारतत्त्वम् ।
तथैव च। प्रियपूर्व प्राग्वदति प्राड्विवाकस्ततः स्मृतः । कात्यायनः। 'व्यवहाराश्रितं प्रश्न पृच्छति प्राडितिस्थितिः । विवेचयति यत्तस्मिन् प्राड्विवाकस्ततः स्मृतः'। अर्थिन प्रति भाषा ते कोशी प्रत्यर्थिनं प्रति च तवापि कीदृश. मुत्तरम् इति पृच्छतौति प्राट् श्रुत्वा च युक्तायुक्तत्वेन जयं पराजयं वा विविनक्ति इति विवाकः प्राट् च स विवाकवेति प्राड्विवाकः। कात्यायनः। 'स प्राड्विवाक: सामात्यः सब्राह्मणपुरोहितः। स्वयं स राजा चिनुयात्तेषां जयपरा. जयौ। यदा कार्यवशादाजा न पश्येत् कार्यनिर्णयम्। तदा नियुञ्जयाविहांसं ब्राह्मणं वेदपारगम्। यदि विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत्। वैश्य वा धर्मशास्त्रज्ञ शूद्रं यत्नेन वर्जयेत्' । स विनीतवेशः। मनुः । जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः। धर्मप्रवक्ता नृपतेन तु शूद्रः कदाचन। नाध्यापयति नाधीते सब्राह्मणब्रुवः स्मृतः' । व्यास: । 'हिजान् विहाय यः पश्येत् कार्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति। यः शूद्रो वैदिक धर्म स्मात्तं वा भाषते यदि। तस्य दण्डं हे सहस्र सृक्कणी चैव भेदयेत्। दुःशीलोऽपि हिजः पूज्यो न शूद्रो विजितेन्द्रियः। दृष्टां गां कः परित्यज्यार्चयेत् शीलवती खरीम्। व्यवहारमाह कात्यायनः । 'विनानार्थेऽव मन्देहे हरणं हार उच्यते। नानासन्देहहरणाद्यवहार इति स्थितिः'। नानाविवादविषय: संशयो नियतेऽनेन इति व्यवहारः। भाषोतरक्रियानिर्णायकत्व व्यवहारत्वम्। तथाच वृहस्पतिः । 'अज्ञानतिमिरोपेतान् सन्देहपटलार्दितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकया। इह कोत्तिं गजपूजां लभते सहतिञ्च सः। तस्मात् संशयमूढ़ानां कर्त्तव्यश्च विनिर्णयः' ।
For Private and Personal Use Only