SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । १८० दिना तद्बोमा धर्मकृत्येष्विति श्रदृष्टार्थमिति एवञ्च यस्य मृतस्य धनं देशान्तरस्थतधनाधिकारिमत्त्वे तद्दनविनाशसम्भावनायां तदौङ्घ देहिककर्मार्थं तत्पुण्यार्थञ्च येन केनापि दातु ं युक्तम् । 'यदृच्छयापि यः कुर्य्यादार्त्विन्यं प्रीतिपूर्वकम्' । इति नारदवचने तस्यापि प्रतिनिधित्वात् एतत् अपचितं शुद्धितत्त्वे । दायभागक्कतापि सर्वत्रोक्तरीत्या मृतधनस्य मृतार्थत्वमनुसन्धेयमिति वदताप्येतत् स्वहस्तित मिति । महामहोपाध्याय श्रीहरिहरभट्टाचार्य्यात्मन श्रीरघुनन्दनभट्टाचाय्र्यविरचितं स्मृतितत्त्वं दायतत्त्वं समाप्तम् । व्यवहारतत्त्वम् ॥ -- प्रणम्य सच्चिदानन्दं वागीशं विदुषां सुदे । व्यवहारहस्तत्त्व' वक्ति श्रीरघुनन्दनः । अथ व्यवहारदर्शनम् । तत्र याज्ञवल्काः । मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । भावेदयति चेद्रानि व्यवहारपदं हि तत्' । स्मृतिसदाचारवहिर्भूतेन वर्त्मना परैरर्थतः शरतो व पीड़ितद्राजनि निवेदयेत् तदावहारदर्शनस्थानं चेदिव्य यदिति मैथिलाः । भावेदयति चेदित्यनेन स्वयं विवादोत्यापनं राज्ञा न कर्त्तव्यमिति शूलपाणिमहामहोपाध्यायाः । राजीति व्यवहारप्रदर्शकपरम् । तथाच तथाच वृह स्पतिः । ' राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथवा द्विजः' ! प्राड्विवाकलचणमाह स एव 'विवादे पृच्छति प्रश्न प्रतिपन्न For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy