________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
दायतत्त्वम्।
भावे पितामहदौहित्रान्तसन्सान: पितरि तथा दर्शनात् एवं प्रपितामहः प्रपितामही तत्सताना अपि मृतभोग्य पिण्ड दानभावे बन्धुरिति मातामहमातुलादिः तत्रापि पित्रादिवत् सति मातामहे स एव तदभावे यथाक्रमं मातुलादिः मृत. देयमातामहादिपिण्डदत्वात् तदभावे सकुल्यो विभत्रपिण्डः प्रतिनतृतः प्रभृतिपुरुषत्रयमधस्तनं वृक्षप्रपितामहादिसन्ततिख अतएव दायकता ननु सहोदरचाहपुत्रवत् पिसव्यस्थाषि धनिदेयपूर्वपुरुषहयपिण्ड दत्वात् धनिपिटव्यवाटपुत्रयो स्तुल्योऽधिकारः स्यादुयते पिटव्यो हि धनिपितामहफ्तिा . महयो पिण्डदः माटपुवस्तु धनिपितरं प्रधानमादाय पुरुष हयपिण्डद इति स एव बलवान् इति पिव्यात् पूर्वमधिक्रियते इत्युक्तं एवं यत्र मृतस्य पिटव्यमृतपिटव्यपुत्त्रयोः सत्त्वे धनिदेयपितामहप्रपितामहपिण्डदारवाविशेषेऽपि 'अनेकपिढकाणान्तु पिटतो भागकल्पना' इत्यत्र जननसानिध्यतारतम्येन भागदर्शनात् प्रवापि जननसन्त्रिकर्षाधिक्येन पिळव्यस्यैवाधिकारः प्रतएव मिताक्षरायां पितामहपिटव्यतत्पुत्राः क्रमेणाधिकारिण इत्युतम्। विवादचिन्तामणावपि अपुत्र धनाधिकारे भातुरभावे तत्पुत्रः तदभावे • आसनसपिण्ड इत्युक्तं वृहस्पत्युक्ताबान्धवा इत्यनेन यथाक्रमम् पासबपिटमारबान्धवा धनाधिकारिण: ते च 'आत्मपितुः वसुः पुत्रा प्रात्ममातुः स्वसुः सुताः। प्रात्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः। पितुः पितुः स्वसः पुत्राः पितुर्मातुः स्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पिटबान्धवाः। मातुर्मातुः स्वसुः पुत्रा मातुः पितुः स्वसुः सुताः। मातुर्मातुल युवाथ विज्ञेया माबान्धवाः'। आपस्तम्बः। 'अन्तेवासी वार्थीस्तदर्थेषु धर्मकत्येषु योजयेद्दहिता वा'। इति। तदर्थेषु मासिका.
For Private and Personal Use Only