SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८५ मान्योदर्योधनं हरेत्'। असंमृध्यपि सोदर एव ग्रहीयात् न तु संसृष्टः सापनो भाता संसृष्ट इति गर्भसंसृष्टः सोदर इति केचित् नान्योदयॊधनं हरदिति पाठे अन्योदय: सन् धनं न गृहीयात् इति व्याख्या असंसृष्टिसोदरस्याधिकारार्थमिदं वचनमतो न पुनरुक्तिरित्याहुः । रत्नाकरप्रभृतयस्तु यस्तु कल्कतरौ नान्योदयंधनं हरदिति पाठोदृश्यते समूलभूतयाज्ञवल्कामिताक्षरापारिजातहलायुधग्रन्थेषु नान्योदर्योधनं हरेदिति पाठदर्शनात् तदनुसारव्याख्यादर्शनाच्च लिपिकरप्रमाद इत्याहुः । मातृणामभावे तत्सुत: तत्र प्रथमं सोदरपुत्रः। 'खेन भर्वा सह आई माता भुक्तो खधामयम् । पितामही च खेनैव, खेनैव प्रपितामहो' इति हहस्पति वचनात् । सोदरभावपुत्रदत्तपितामहपिण्डे धनिमातुर्भोगश्रुतेस्तगतधनत्वेन तथोपकारदर्शनात् तदभावे वैमात्रेयपुत्रः तदभावे गोत्रजः तब 'बयाणामुदकं कायं त्रिषु पिण्ड: प्रवतते। चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते। अनन्तरः सपिण्डाद् यस्तस्य तस्य धनं हरेत्' इति मनतात् तस्य मृतस्य धनिनः सपिण्डात् सपिण्डमध्यात् अनन्तरः सन्निहिततरस्तस्य धनं हरेत् एवमेव कुल्लकभट्टः । 'बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा। योधासन्नतरस्तेषां सोऽनपत्यधनं हरेत् । इति वृहस्पत्युक्त्वाञ्च। पिण्डदानसम्बन्धतारतम्येन आसनजननतारतम्येन च धनेष्वधिकारी तत्र यथा दौहित्रान्तखसन्तानाभावेऽन्योऽधिकारी एवं भानपुत्राभावे तहौहिबान्तः पितुः सन्तानोऽधिकारी तदभावे पितामहः तदभाव पितामहो। 'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातयपि च वृत्तायां पितुर्माता धनं हरेत्, इति मनुवचनात् यथा पितभावे माता तथा पितामहाभावे पितामही तद. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy