SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ दायतत्त्वम्। वृहस्पतिः। अत्र भगिन्यधिकारो विवाहोचितद्रव्यलाभाय मुनिभिः संग्रहकद्धिस्तथोक्तत्वात् अभा-पिटकस्येत्यत्र पिटपदमेकशेषात् पिटमारपरं मातुरभावे भावधिकारस्य विष्णादिभिरुतत्वात् ततश्च संसृष्टिनस्तु संसृष्टीत्येतद्दचनं तुल्यरूपसम्बन्धिसमवाये संसर्गकृतविशेषप्रतिपत्त्यर्थं तेन सोदराणां सापत्नानां नाटपुत्राणां पिटव्याणां तुख्यानां सद्भावे संसर्गी रहीयात् वाक्यादविशेषश्रुतेः पूर्ववचने सर्वेषामेव प्रकतत्वात् सर्वेषु चाक्षेपासम्भवात् अतो न घाटमात्रविषयमिदं वचनमिति जीमूतवाहनः। सोदर त्वसंसृष्टिनि संसष्टिन्यसोदरे च सति कतरस्तावद ग्रहीयात् एवं सोदरासोदरयोः संसृष्टयोः सद्भावे कतर इत्यत्र प्रथमत: आह अन्योदयस्त्विति अन्योदय: पुन: संसृष्टौ सन् ग्रहीयात् नान्योदर्यमात्र: किन्तु असंमृध्यपि पूर्व वचनस्थसोदरपदानुषङ्गात् प्राप्तः मोदरच ग्रहीयात् तेनैकत्र विषये पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरकशः सम्बन्धेन तुल्यत्वादुभयोविभज्य ग्रहणं तदुभयसत्त्वे चासोदयस्यासंसृष्टिनोऽतुल्यरूपत्वान्नेति हितोये आह संसृष्टो. नान्यमानज इति सोदरे संसृष्टिनि सति अन्यमाटज:संसृष्ट्यपि न रहीयात् अर्थात्तत्र संसृष्टी सोदर एव ग्रहीयात् संसू. शत्वाविशेषेऽपि सोदरत्वेन तस्यैव बलवत्त्वात्। दायभागकारस्तु अन्योदर्यस्तु संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि धनं हरेत् नान्योदर्यः संमृध्यपि ग्रहीयादिति पूर्वाईस्यार्थः । तत्र किं सोदरस्तदानीं न ग्टह्रीयादेवेत्यपेक्षायामुत्तराईनोक्तम् असंसृध्यपि च आदद्यात् सोदर इत्यनुषज्यते न संसृष्टोऽन्य. माटजः केवलः किन्तु उभाभ्यामेव विभज्य गृहीतव्य. मित्याहुः । मिताक्षरादयोऽप्येवम्। याज्ञवल्कादीपकलिकायां शूलपाणिमहामहोपाध्यायास्तु 'अन्योदय॑स्तु संसृष्टी For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy