________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
१८३
समेत्य सहिता: समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः' । वृहस्पतिः। 'विभक्ता भ्रातरो ये च संप्रौत्यैकत्र संस्थिताः । पुनर्विभागकरणे तेषां ज्येष्ठं न विद्यते। यदि कथित् प्रमौयेत प्रव्रजेहा कथञ्चन। न सुप्यते तस्य भाग: सोदरस्य विधीयते। या तस्य भगिनी सा तु ततोऽशं लब्ध मर्हति । अनपत्यस्य धर्मोऽयमभाऱ्या पिटकस्य च। संसृष्टानान्तु यः कश्चिविद्याशौर्यादिना धनम्। प्राप्नोति तस्य दातव्यो हंश: शेषाः समांशिनः'। अत्र संमृष्टानां ज्येष्ठांशाभावो वर्णबयाणां बोध्यः शुद्रस्य तु सर्वदा ज्येष्ठांशाभावात्। तथाच मनुः। 'समवर्णासु ये जाताः सर्वे पुत्रा दिजन्मनाम्। उद्धार ज्यायसे दत्त्वा भजेरबितरे समम्। शूद्रस्य तु सवर्णेव नान्या भार्योपदिश्यते । तस्यां जाता: समांशाः स्युर्यदि पुत्रशतं भवेत्। समांशाः समभागा एव भवेयु!हारः कस्यचिद्द य इति कुल्लू कभट्टः युक्तञ्चतत् तथाहि 'ज्येष्ठस्य विंश उद्दारः सर्वद्रव्याञ्च यहरम्। ततोऽई मध्यमस्य स्यात्तुरीयन्तु यवीयमः' इति मनुना सामान्यतो ज्येष्ठादौनामुद्धाराभिधानात् हिजन्मनाम् इत्यस्य वर्णमानोपलक्षकत्वशानिरासायोत्तरवचनोत्तराई न च पुवामनरकबाटत्वाविशेषाच्च द्रव्यस्याप्यधिकार इति वाचं तदनिस्तारकमध्यमकनीयसोरईपादोहारदर्शनेन तस्याप्रयोजकत्वात् न चोद्धारांशयोर्भेदात् समांशिता. भिधानेन पूर्वोक्ता सवर्णाजातविषमांशभाग एव शूद्रस्य निषि. छाते नोहार इति वाच्य शूद्रस्य तु सवर्णैवेति पूर्वाडैनैव तसिद्धमिति हिजन्मनामपि उद्दारनिरासाय समांशता मनुना विहिता समानं समवर्णाखिति वचनमभिधाय 'हिप्रकारो विभागस्तु दायादानां प्रदर्शितः। वयोज्येष्ठ क्रमेणैकः परा समांशकल्पना'। इति प्रकोर्तित इत्यत्र प्रदर्शित इति
१७-क
For Private and Personal Use Only