SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ दायतत्त्वम्। संसार दौहित्रा धनमानुयुः। पूर्वेषां हि बधाकारे पौत्रदौहित्रकाः समाः'। दौहित्राभावे पितरौ तत्र प्रथमं पिता ततो माता पूर्वोक्तविष्णुस्मृतेः। तदभावे भ्रातरः अत्रापि बहुवचनं सोदरासोदरसंसृष्टत्वभेदेनाधिकारिभेदार्थम् अतएव एकपिटनातयोरपि मोदरविमाटजयोमतदेयषट्पुरुषपिण्ह. दाटत्वेन सोदरस्यैव धनाधिकारी न तु पित्रादित्रयमात्र. पिण्डदातुर्विमाटजस्य क्वचित्तु संसृष्टत्वेन विमाटजस्याप्यसंसृष्टसोदरेण सह तुल्याधिकारिता सोदरस्य संसृष्टत्वेन स एव गृहीयान संसृष्ट्यपि विमाटज इति। तथाच याञवल्काः । 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः। दद्याचापहरेदंश जातस्य च मृतस्य च। अन्योदयस्तु संसृष्टी नान्योदर्योधनं हरेत्। प्रसंसृथ्यपि चादद्यात् संसृष्टो नान्यमानजः' । संसृष्टिनमाह वृहस्पतिः । 'विभक्तो य: पुन: पिवा धावा चैकन संस्थितः। पिटयेणाथवा प्रोत्या स तु मंसृष्ट उच्यते' । तेन विभागानन्तरं मैत्रात् पिटमाटपिटव्यभारपुवाणां यथायथमेकनावस्थानं संसर्ग: तदयुक्तः समर्मी एवम्भूतस्य संसर्गिणो मृतस्य धनं तज्जातस्थापत्यस्य तदपल्याभावे संसर्गी स्वयं रही. यात् एवं सोदरस्य तु सोदरः । अत्र विशेषयति यमः । 'अविभक्तं स्थावरं यत् सर्वेषामेव तद्भवेत्। विभक्तं स्थावरं प्राप्त नान्योदर्यैः कदाचन'। सर्वेषां सोदरासोदराणां स्थावरातिरितन्तु विभक्ताविभक्त सोदराणामेवेत्यर्थतः सिद्ध तेषां तत्पिण्डदाटत्वेन तन्माटभोग्यपार्वणपिण्ड दाटत्वेन चाधि. कारात्। व्यक्तमाह मनुः । येषां ज्येष्ठः कनिष्ठो वा होये. तांशप्रदानतः। मियेतान्यतरो वापि तस्य भागो न लुप्यते' । अंश प्रदानतो विभागात् पूर्व हौयेत प्रव्रज्यादिनेति शेषः । केषामंशविभाग इत्यत्राह स एव। 'सोदा विभजेरंस्त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy